विकिपीडिया:शब्दकोशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  • प्रेषपत्रकम् = postcard ( preShapatrakam - )
  • पञ्जीयितपत्रम् = registered letter ( pa~njiiyitapatram - )
  • वितन्तुकम् = radio ( vitantukam - )
  • ध्वनिवादित्रम् = tape recorder ( dhvanivaaditram - )
  • सम्प्रथकम् = transistor ( samprathakam - )
  • द्विचक्रम् = bicycle ( dvicakram - )
  • आरोधः = brake ( aarodhaH - )
  • शृङ्खला = chain ( shRRi~Nkhalaa - )
  • पद्दलः = pedal ( paddalaH - )
  • नलिका = tube ( nalikaa - )
  • पविः =! (m.)-tyre ( paviH - )
  • हस्तलः = handle ( hastalaH - )
  • अक्षः = axle ( axaH - )
  • घण्टिका = bell ( ghaNTikaa - )
  • प्रकाशः = light ( prakaashaH - )
  • दृतिः = (f.)-punctured ( dRRitiH - )
  • स्कुन्दनम् = scooter ( skundanam - )
  • नवयोगः = repair ( navayogaH - ),
"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया:शब्दकोशः&oldid=11223" इत्यस्माद् प्रतिप्राप्तम्