विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/उत्तर-ओडिशा विश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उत्तर-ओडिशा-विश्वविद्यलयः


लक्ष्य- साधना स्वाभिमान सद्भावना स्वयं सम्पुर्णता
प्रतिष्ठा-१९९८ जुलाई १३
प्रकारम्-सार्वजनीनम्
कुलधिपतिः-यस् सि जमिर्
कुलपति-प्रफुल्ल कुमर मिश्र
स्थानम्-वारिपदा,ओडिशा,भारत अनुवन्धनम्-विश्वविद्यलय अनुदान आयोगः
वेव्साइट्-http://www.nou.nic.in १९९८ जुलाई मासस्य त्रयोदश दिनाङ्के अस्य विस्वद्यलयस्य स्थपना अभवत् | अस्य विश्वविद्यलयस्य स्थापनर्थं वहवः कार्यक्रमाः विहिताः | उत्तर ओडिशायाःआदिवासी स्थानेषु स्थितानां छात्राणां कृते उच्चशिक्षां दापयितुं अयं कश्चन प्रयाशः वर्तते ओडिशा सर्वकारस्य | अयं विश्वविद्यलयः ओडिशायाः केन्दुझर एवं मयुरभञ इत्येतयोः द्वयोः मण्डलयोः आवश्यकतां पूरयति | अनेन विश्वविद्यलयेन सह केन्दुझर एवं मयुरभञ इत्येतयोः मण्डलयोः ८१ वैषयिक एवं अणवैषयिक महाविद्यालयाः अनुवन्धिताः सन्ति | अस्मिन् विश्वविद्यालये उभयं मुक्त एवं दूरशिक्षा माध्यमेन शिक्षादानं क्रियते |