विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/जलङ्गीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जलङ्गीनदी भारतदेशस्य बङ्गप्रदेशस्य मुर्शिदाबाद तथा नदीया मण्डलयोः उपरि प्रवाहमाना वर्तते। अतीतकाले अस्याः नद्याः छलिखडे इति नाम आसीत्। इयं नदी मुर्शिदाबादजिलायाः पद्मानद्याः उत्पत्तिं अलभत्। अनन्तरं नदिया जिलायाः पलाशीपाडा, तेहट्ट, कृष्णनगरादि नगराणां पार्श्वतः प्रवाह्य मायापुरस्य समीपे भागीरथीनद्याः सह मिलितम्। अस्याः नद्याः अनन्तरप्रवाहः हुगलीनदी इति नाम्ना परिचिता। अस्याः नद्याः दैर्घ्यं प्रायः २२० किमि पर्यन्तम्। अधुना इयं नदी पलिसञ्चयकारणेन अगभीरः सञ्जातः। परिच्छेद समूहः १ नद्याः प्रवाहः २ वर्तमानावस्था ३ शिल्पीसाहित्ये जलङ्गी ४ तथ्यसूत्रम्

नद्याः प्रवाहः जलङ्गीनद्याः प्रवाहः जलङ्गीनदी चरमधोवन्याः समीपे पद्मानद्याः उत्पन्ना। इयं नदी उत्पत्तिं प्राप्य दक्षिणदिशि प्रवाहिता। प्रवाहमार्गे इयं नदी इसलामपर-डमोकल-तेहट्टो-पलाशीपाडा-चापडा इत्यादी ग्रामं अतिक्रम्य कृष्णनगरस्य समीपम् आगत्य पश्चिमदिशि अप्रवाहित्। अतः परं पश्चिममुखी भूत्वा मायापुरस्य समीपे साहेवगञ्जे भागीरथी नद्यीः सह मेलितवती। अस्या प्रावाहमार्गं २२० किमि पर्यन्तम्। अस्यानद्याः प्रवाहमार्गे बहवाः वाक्रता तथा अश्वक्षुराकृतिह्रदाः दृश्यन्ते। भैरवी नदी अस्याः नद्याः सह मेलिता तथा इयं नदी जलङ्गीनद्याः अधिकजलराशयः प्रयच्छति। बर्षाऋतु तः ग्रीष्मऋतौ अस्याः नद्याः जलं न।