विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/जलङ्गी नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१। जलङ्गी नदी भारतस्य पश्चिमवङ्गप्रान्तस्य मुर्शिदावादनदियालायाञ्च वहति। तस्याः प्राचीन नाम आसीत् खडेनदी। २। नदी मुर्शिदावादमण्डले पद्मानदीतः आर्विभुतः भवति,नदियामण्डलस्य पलाशीपाडा, तेहट्ट, कृष्णनगरस्य पार्शे प्रवाहित भूत्वा मायापुरस्य समीपे भागीरथी नद्यायां मिलनं भवति। द्वौ नद्यौ मिलनं अनन्तं हुगलिनदी नाम्ना परिचित भवति इति। नद्याः प्रायः २२० किमि दीर्घ अस्ति। इदानी नद्यां मृत्तिका सञ्चेन गभीरता न्यून जातं अयं नदी प्रवाह। नद्याः प्रवाहः- जलङ्गीनदी मुर्शिदावादमण्डले चरमधवोनस्य समीपे पद्मानदीतः उत्तपत्ति अभवत्। इयं नदी उत्सस्थलतः दक्षिणे प्रवहति। प्रवाह मार्गे नदी इसलामपुर, डोमकल, तेहट्ट, पलाशीपाडा, चापडाञ्च अतिक्रम कृत्वा कृष्णनगरस्य समीपे आगत्वा पश्चिमदिशि गच्छति। अनन्तं नदी पश्चिममुखी भूत्वा मायापुरस्य समीपे साहेवगञ्जे गङ्गा वा भागीरथी नद्या सह मिलनं जातं। अस्याः प्रवाहमार्गस्य दीर्घ २२० किमि भवति। नद्याः प्रवाहमार्गे वहव नदीवक्रता अश्वक्षुराकृतिह्रदञ्च सन्ति। भैरवनदी अस्याः नद्या साकं युक्त भवति। इयं नदी एव जलङ्गी नद्यां अधिकांश जलं ददाति। वर्षासु मरशुम विहायः ग्रीष्मेषु मरशुमेषु नद्याः जलं अधिकं न्यून जायते।

वर्तमानः अवस्था - जलङ्गी नदीम् आधार कृत्वा कृषिकार्यं प्रचलति, तदर्थं विविधः स्थानेषु इदानीं नद्याः परिस्थितिः अत्यन्तं दुरवस्था इति ज्ञायते। इयं नदी कुत्रापि विविधः पत्रैः आवरणं जातं। अवैधः इटभाटया यत्रतत्र नद्याः तीरतः मृत्तिका कर्तनेन जलोच्छास समये नद्याः गतिशीलः भारसाम्यं विनष्टं भवति, नदीखातः अगभीरं भवति।

शिल्पे साहित्ये च जलङ्गी सत्यजित् रायस्य अपुरसंसार चलचित्रस्य अधिकांशेव जलङ्गीतीरे स्वीकृत। जीवनानन्ददासस्य कविता आवार आसिव आमि वांलार नदी माठ क्षेत भालवेसे, जलङ्गीर ढेउये भेजा वांलार ए सवुज करुण डाङ्गाय। सागरचट्टोपाध्याय नदीयायाः गनशिल्पी वावलुहालदारयोः च सङ्गीतं यथा 'ओ आमार जलङ्गीनदी, तोर कोले रइलाम आमि, जनम अवधि' ।

तथ्यसूत्र प्रथमखण्ड, नारायण सान्याल (१९९०)। रूपमञ्जरि। कलकाताः देज पावलिशिं। पृः २१९। "Adrir push for bringe/ kolkata plus"। संगृहीत ०५-०६-०२०१६। "जलङ्गी ,नदीर जल शुकिये याओयाय, उद्ववेग"। आनन्दवाजारपत्रिका। संगृहीतं ०६-०८-२०१६। "जलङ्गी, तोमार जल कोथाय"।आनन्दवाजारपत्रिका। संगृहीतं ०६-०८-२०१६। "निरञ्जनेर परे दूषण नदीते, नीरव प्रशासन"आनन्दवाजारपत्रिका। १८ अक्टोवर २०१३। संगृहीत १४ फेवरुयारि २०१७। जीवनानन्द दाश। "आवार आसिव फिरे"। आवाहन। संगृहीत १९-९२-२००१७।