विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/पाण्डुरंग वामन काणे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पाण्डुरंग वामन काणे (7 मे 1880, दापोली. रत्नागिरि- 1972) संस्कृते एकः विद्वान् एवं प्रच्यविद्याविशारदः आसीत् । तं 1963 तमे सम्बत्सते भारतरत्नेन सम्मानितः ।

काणे तस्य विद्यार्थी जीवनकाले संस्कृते नैपुण्यम् एवं विशेषताय सप्तः स्वर्णपदकं प्राप्तवान् एवं संस्कृते एम.एसं उर्त्तीणः । परं बंबई विश्वविद्यालये एल.एल.एम. उपाधिः प्राप्तः । सः विश्वविद्यालयः तं साहित्ये सम्मानित डाक्टर(डी.लिट.) उपाधि दत्तवान् । भारत सरकारेण तं महाहोपाध्यायः उपाधित्वेन विभूषितः । उत्तरराचरितम्(1913 ई.), कादंबरी(2 भागः, 1911 तथा 1918), हर्षचरितम्(2 भागः, 1918 तथा 1921), हिन्दूणां संस्कारः तथा आधुनिकविधिः (3 भागः, 1944), संस्कृत काव्यशास्त्रस्य इतिहासः (1951) तथा धर्मशास्त्रस्य इतिहासः (4 भागः, 1930-1953 ई.) इत्यादि भवतः आंग्लभाषायां लिखितकृतित्व अस्ति ।

डाँ. काणे तस्य जीवनकाले समये-समये उच्चन्यायालयः, बंबई मध्ये प्राढविभाकः, सर्वोच्च न्यानालयः, दिल्ली मध्ये वरिष्ठः प्राढविभाकः, एलफिस्टन विश्वविद्यालयः, बंबई मध्ये संस्कृत विभागस्य प्राचार्यः, बंबई विश्वविद्यालये उपकुलपतिः, रायल एशियाटिक सोसाइटी मध्ये सहकारी एवं उपाध्यक्षः, लंदन स्कूल आँव ओरयिंटल ऐंड अफ्रीकन स्टडीज मध्ये सहकारी, राष्ट्रिय शोध प्राध्यापक तथा सन्1953 तः 1949 पर्यन्तं राज्यसभायां मनोनीत सदस्य आसीत् । पेरिस,इस्तंबुल तथा कैंब्रिज मध्ये आयोजित प्राच्यविज्ञ सम्मेलनेषु भारतस्य प्रतिनिधित्वम् अकरोत् । भंडाकर ओरयंटल रिसर्च इंस्टीयुट्, पूनेतः अपि भवान् बहुकालपर्यन्तम् आवद्धः आसीत् ।

साहित्य अकादमी पक्षतः सन् 1956 ई. वर्षे धर्मशास्त्रस्य इतिहासोपरि 5000 रुप्यकानि साहित्य अकादमी पुरस्कार(संस्कत) प्रदानं कृत्वा सम्मानितः एवं 1963 ई. भारत सरकारेण भारतत्न उपाधित्वात् अलंकृतम् आसीत् । 18 अपैल 1972 तम वर्षे 92 तमे वयसे डाँ. काणे दीवङ्गता ।