विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/फाल्गु नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शैत्यसमये गयायां फेल्गुनदी[सम्पादयतु]

फेल्गुनदी प्रवहति मल्लिजनस्य ३२० किलोमिटारः (अर्थात् २माइल) लीलानः (नरिञ्जनः नलिनजानः वा नम्नापि परिचितः) एवं महनायां द्वे वृहत् पर्वतौ स्तः , अत्र जलप्रवाहति २७० मिटारः(३०० वर्गकिलोमिटारः) प्रसस्तरुपे प्रसारितः भवति | फाल्गुः नाम उल्लेखः अस्ति| यत्र उभौ उत्तरगोयानगरस्य उत्तरे प्रवाहितः भवति, तत्र ४२०मीटारोऽधिकः प्रसरति| अत्र फाल्गुनदी सौन्दर्यपूर्णवक्ररुपेनण प्रवहति| तस्याः वामपाश्वे तीरे नेत्रस्थानीयः वहुसुन्दुरं मन्दिरमस्ति| अत्र सन्निकतटे तीर्थस्थानानि सन्ति |यदा एषा उत्तर-पूर्वे प्रायः २७ किलोमिटारः (१७ माइलः) प्रवहति, एवं पर्वतस्य विपरीते यदा प्रवहति तदा एषा महोना नाम भवति| शाखाद्वे प्रचलतः स्तः,अन्ते एकाशाखायां प्रवहति| फल्गुनद्याः समलकालीनं नदौ ललिजानमहने वर्षाकाले जलप्रवाहाधिकाय अस्मिनैव समये पाश्वस्तभूपृष्टं प्लावितं भवति| गयायफाल्गुनद्याय्यां तीरे चन्द्रपूजनमानुष्ठीयन्ते| एषा अति पवित्रानदी, अत्र तीतर्थीपरिदर्शनाय परमं पवित्रक्षेत्ररुपे प्रसिद्धा, अत्र पूर्वपुरुषाणां पितृमातृतर्पणाभ्याम् पिण्दडदाने फ्लागुनदी प्रसिद्धा| एषा पुरणस्यांशविशेषः, फाल्गुःसाक्षात्बिष्ण्वोः मूर्तिः, एषः पूर्वे दुग्धेन प्रवहति स्म| हिन्दुधर्मैवं विश्बासो अस्ति मरणातनन्तरं "पूणरपि मरणं पूणरपि जननीजठरे शयनं" अतः तद् मोचनाय आत्मना पिण्डदानं करणीयं, तदा एतद् चक्रात्वहिभुता भवति,अतः पिण्डदानं कार्यं वहुप्राचीनकालात् परमपरा प्रचलति स्म, प्रचलिस्यति|पञचदश्यायं पिण्डदनस्य शुभोकालः भवति| हिन्दुमासे पूर्णकन्द्रोदयानन्तरं १५दिनानि प्रतिपक्षः नाम्ना परिचितः| ऐतिहासिकप्रसिद्धस्थानं पयगवम्बरतीरम्, अत्र हिन्दवः मूण्डाभूत्वा नूतनवस्त्रपरिधृत्वा पिण्डदानं कुर्वन्ति, एतद् पवित्रक्षेत्रं स्नानाय पूनाय च| इदं कार्यं विष्णुपदमन्दिरेण परिचलयति| अत्र यायकः गलैपण्डः नाम्ना प्रसिद्धः अस्ति| पिण्डदानाय हिन्दवः आगताः भवन्ति| रामायणे गोयाफाल्गू द्वे नगरे उल्लेख्यः वर्तेते| सीता फाल्गुनद्यां अभिशापः दत्तवती, तेन कारनेन फाल्गुनद्याः जलोशून्यमभवत्, इदानीं तद् स्थानं सिकता पूर्णा विस्तृता क्षेत्रम्| इत्तिहसानुसारे रामस्यानुपस्थित्यां सीता दशरथाय पिण्डदानं कृतवती| प्रसिद्धः कथास्ति रामेण सह सीता मित्राणि गयायां दशरथाय पूजाया गतवन्तः| ते यदा नद्यां स्नाति(स्नानं कोरोतीत्यर्थः) तदानीम् सीता सिकताभिः क्रिडतन्ति स्म| अकस्मात् दशरथः सिकताभ्यः वहिः आगतः, पिण्डदानं कृतः पृष्ठवान् ,स क्षुधार्त अस्ति| स उक्तवान् पुत्राणामागमनंपर्यन्तं अपेक्षारत स्म| पिण्डः निर्माणां भवति तुण्डलतिलाभ्यां योगे | अन्य को अपि विकल्प नास्ति ,अतः पिनदामं पञ्च साक्षात् कारेण सह तुलोना अकरोत् अक्षयात्तम्,फाल्गुनदी, गौः, वृक्षः,ब्राह्मणाश्च | राम आगमणात् अनन्तरं पिण्डदनं कार्यं कृतवान् |पिण्डदानसमये सूर्यवंशस्य पूर्वपुरुषाः अगत्वा पिण्डग्रहणं अकुर्वन् किन्तु दशरथः तत्र उपस्थितः तत्र नासीत् अतः ते विस्मृताभवत् तदा किमभवत् तद् विवृणति,किन्तु रामं विश्बासः नास्ति ,तस्य पिता पिण्डग्रहणं करोति वा , तदानीं ते तत्र आसीत् सत्य इति अण्गीकारः कृतवन्तः| पञ्चषु मध्ये केवलं अक्षयः रामस्य पक्षः स्वीक्ऱतवान् ,अन्ये मिथ्या उक्ता रामस्य पक्षः स्वीकुर्वन् आसन् तदा स क्रोधी अभवत् , अभिशापः दत्तवान् , नद्यां अपः नास्ति ,गावः पूजा न भवन्ति,वृक्षाः न भवन्ति, अपि च अत्र ब्राह्मणाः सर्वदा क्षुद्धार्ताः भवन्ति | अन्तरमक्षयभ्राता आर्शीः दत्तवान् पुनश्च भ्रातारं पिण्डः प्रदाने आदेशः दत्तवन् |(एवं तथ्यसूत्रम्)