विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/भारतीय-जन-संचार-संस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयजनसंचारसंस्थानं भारतस्य प्रमुख माध्यम विद्यालयः वर्तते,यत् भारतसर्वकारस्य सूचना एवं प्रसारण मन्त्रालयः द्वारा संचालितः । इदम् एकं स्वायतसंस्था भवति । भारते जनसंचारप्रशिक्षणः, अनुसंधानार्थंश्च इदम् एकम् अग्रणी संस्थानं वर्तते । एतस्य स्थापना १७ अगस्त १९६५ तमे वर्षे यूनेस्को सहायतैः अभवत् । तत्कालीन सूचनाप्रसारण मन्त्री श्रीमती इंदिरा गाँन्धी एतस्य उद्घाटनम् कृतवती ।

संस्थानम् :- नवदेहल्ल्याम् संस्थानस्य मुख्यालयः वर्तते,एतद्भिन्नः पञ्च क्षेत्रीय कार्यालयः वर्तते ते यथा :- आइजोल् ( मिजोरम्), अमरावती ( महाराष्ट्रः), ढेकांनाल (ओडिशा) कोट्टयम्, केरला जम्मूकश्मीर मध्ये अस्ति । इदम् संस्थानम् अनुभवः एवं स्थायी संकाय सदस्यानां तथा समीचिन आधारभूत सौविध्यार्थं माध्यम विद्यालयः भवति । इदम् संस्थाने संकायछात्रानुपातः १:८ ,यत् कमपि माध्यमविद्यालयापेक्षया उत्तमः वर्तते । इदम् संस्थाने प्रवेशार्थं सर्वाधिक आवेदनं प्राप्यते एवं प्रत्येक शतम् आवेदनतः प्रायशः द्वे-त्रि आवेदनानाम् कृते प्रवेशः लभ्यते । प्रवेशः लिखित पराक्षा एवञ्च साक्षात्कारः माध्यमेन क्रियते । संस्थानस्य संकाय सदस्येषु के. एम्. श्रीवास्तव, जयश्री जेठवानी, एस. आर. चारी, विजय परमार , गीता वामजई, शिवाजी सरकार, हेमन्त जोशी, आनन्द प्रधानैः सह केचन प्रतिष्ठित नामः संयुक्तः । श्री अजय मित्तल, भा. प्र. से. संस्थानस्य अध्यक्षः एवं श्री के. जी. सुरेशः एतस्य प्रबन्ध निर्देशकः वर्तते ।

पाठ्यक्रमः :- भारतीयजनसंचार संस्थाने मुद्रण( प्रिन्ट्) माध्यमः,छायाचित्र ( फोटो) पत्रकारिता,वेतारयन्त्र( रेडियो) पत्रकारिता, दूरदर्शन (टेलिविजन्) पत्रकारिता, संचारमनुसन्धानः, विज्ञापन एवं जन सम्पर्केन सह वहुषु माध्यम विषयेषु प्रशिक्षणं प्रदीयते । संस्थानैः एकवर्षिय स्नातकोत्तर डिप्लोमा पाठ्यक्रमः प्रचल्यते यत्र हिंन्दी,अंग्रेजी तथा ओडिया भाषायाम् पत्रकारितया सह विज्ञापन एवं जनसंपर्कः, वेतार तथा दूरदर्शन पत्रकारिता, एवं छायाचित्रपत्रकारिताः पाठ्यक्रमः संश्लिष्टः । भारतीयसूचनासेवा अधिकारीणां तत्र प्रशिक्षणं दीयते । गुट्-निरपेक्ष एवं भिन्न विकाशशील देश निमित्तं विकाशपत्रकारिता पाठ्यक्रमः संचाल्यते।