विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मनीष

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य उत्तर पर्वे सप्तः राज्यानि आसाम, मणिपुर, नागालैण्ड, अरूणाचल प्रदेश, मिजोरम, त्रिपुरा, मेघालयः, वगिन्या इव च सक्किमः भ्रातुः रूपे अस्ति। इयम राज्येषु मूल रुपेण त्रयः भाषा परिवाराः लभ्यन्ते। भारत ईरानी, चीनी तिब्बती, तथा आस्टिकः। मणिपुरस्य भाषा (मीतैलोन) साइनो तिब्बती तथा अन्तर्गतः आगच्छति। मनिपुरी लिपिम् मीतै मयेक लिपिः इति वक्तुं शक्यते । इदानीं पर्यन्तं एकोनत्रिंशत् भाषा तथा उपभाषा एव भिन्न- भिन्न एकोनत्रिंशत् मातृभाषा उपलब्धाः भवन्ति। मणिपुरीभाषा अपि अस्मिन् राज्यस्ये सम्पर्कः भाषा भवति। विश्वे एषः भाषां व्यवहरन्ति एतेषां संख्याः ३३ लाख भवन्ति। तन् मध्य १६ लाख मणिपुरी तथा मणीपुरीं मुस्लिम् भवति। सम्पर्कभाषाणां रुपे ७ लाख मणिपुरीणां नागा एवं कुकी जनजात्याः व्यवहरन्ति। अवशिष्टः ४ लाख भारते भिन्न राज्ये आसाम्, त्रिपुरायां, बङ्गभाषायां वदन्ति। ४ लाख म्यान्मार मण्डले यांगुन तथा कलेम्येषु मध्ये १ लाख बङ्गालदेशस्य ढाका एवं सिल्हटे वदन्ति ।

महाभारतयोगः बहबः भारतीय लिप्या घनिष्ठः अस्ति बिष्णुप्रिया मणिपुरी लिपिनागरीलिपि अस्ति। कश्चित् विद्वानाः च इतिहासस्य लेखकाः (बिष्णुप्रिया मणिपुरी लिपि) १ भाषायाः आकारिकी, वायब्रनिक्, च ध्वन्यात्मकतायाः अवलोकनेन सा बिष्णुप्रियामणिपुर्या भारतकालस्य प्राचीन मणिपुरः उत्पत्त्याः समर्थनं अकरोत्।