विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/मेघना नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मेघना नदी अथवा मेघना आपार नदी बांलादेशस्य दक्षिण-पूर्वदिशि अवस्थितः किशोरगञ्जः, नरसिंदी, ब्राह्मणवाडिया, नारायणगञ्जः, कुमिल्ला, मुन्सीगञ्जः चाँदपुरः च इति एतासां जिलाणां प्रधाना नदी नर्तते। अस्याः नद्याः दैर्घः १५६ कि,मि, प्रस्थः ३४००मि, एवञ्च प्रकृतिः भवति सर्पिलाकारः। बांलादेशे जलोन्नायनसंस्थाकतृकप्रदत्त मेघना नद्याः परिचितिः दक्षिण-पूर्वाञ्चलस्य नदी संख्या १७ इति । मेघनानदी बांलादेशस्य गभीरतमा-प्रस्थतमा अन्यतमा वृहत् प्रधाना च ।

परिच्छेसमूहाः १, उत्पत्तिर्गतिर्प्रकृतिश्च २,भिन्यानि तथ्यानि ३,साहित्ये मेघना नदी ४,चित्रशाला ५,मेघना नद्याः तटसमूहः ६,पुणः पश्यन्तु ७,तथ्यसूत्रम्


१, उत्पत्तिर्गतिर्प्रकृतिश्च आसामदेशस्य पार्वत्य अञ्चलात् जनित्वा 'बराक' नदी आसामस्य शेरपुरं निकशा सुरमा कुशियारा च नाम्न शाखाद्वय विभक्तम् । ततोपरं सिलेट जिलामुपरि प्रबहति । सुनामगञ्ज हविगञ्जयोः सीमान्ते