विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/सरदार वल्लभ भाई पटेल अन्ताराष्ट्रिय-विमानपत्तनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सर्दार वल्लभभाइपटेलअन्ताराष्ट्रिय-विमानपत्तनम् (एसभिपिएआइए), (आइएटिए:,एएमडि, आइसिएओ:भिएएएइच) भारतस्य गुजरातराज्यस्य आमेदावाद-गाम्धीमगरे च विमानपरिषेवा कर्वन् आसन्, अन्तराष्ट्रियविमानपत्तनमरूपेन। एतद् विमानपत्तनं केन्दियआहमेदावादतः ९ कि.मि उत्तरदिशां हानसोले वर्तते। भारतदेशस्य प्रथमउपप्रधानमन्त्रीसर्दारवल्लभभाइपटेलमहोदयस्य नाम्नैव अभिधीयते। २०१६-१७ आर्थिकसम्वत्सवे,एतेन विमानवन्दरेन ७.४ मिलियन यात्रीनां १८० विमानेन परिषेवा प्रदत्तम्। येन आधारेन यात्रीपरिवहनाय एतद् भारतस्य अष्टमव्यास्ततमविमानपत्तनं आख्यां प्राप्तम्। एतद् विहाय ,एतद् विमानपत्तनम्, गोेएयार जेट एयारओयेज च इत्यनयो प्रतिविम्वनगरं भूत्त्वा कार्यं करोति। २०१५ सम्वत्सरे ,भारतसर्वकारः एतद् विमानपत्तनस्य वेसरकारीकरणं कृतवान्। सम्प्रसारणं सीमावद्धता च इति कारणाय धोलाआन्तर्जातिकविमानपत्तनमेन प्रतिस्थापनं भवितुमर्हति।

इतिहसः

  सर्दार वल्लभ भाइ पटेल अन्ताराष्ट्रिय-विमानपत्तनम् १९३७ तमे वर्षे स्धापनं जातम्। तस्य शुभारम्भं जातं २६/०१/१९९१ तमे दिनाङ्के। २००० अव्दे , २३ मे एतद् अन्तराष्ट्रियविमानपत्तनमरूपेण श्रेणीवद्धं जातम्। २०१० तम वर्षे अन्तराष्ट्रियात्रीणां परिचालनाय नवनिर्मितटार्मिनाल इत्यस्य उद्वोधनं कृतम्।एतद्विहाय अस्मिन विमानपत्तनमे सर्दारवल्लभभाइपटेलमहोदयस्य मूर्तिरुन्मोचनं जातम्।, यस्य उच्चता आसीत् १८ फुट इति। २०१५ तमे वर्षे, एएआइ आहमेदावाद, चेन्नाइ, कोलकाता, जयजुर च इत्य्स्थाने वेसरकारीकरणप्रस्तावं आगतम्।२०१७ तमे वर्षे २१ मार्च इति दिनाङ्के, विमानपत्तनस्य पटले  एकं ७०० केडवुलउपिउत्पादनक्षमतायायाः  सौरविद्युतकेन्द्रं शुभारम्भं जातम्।

अवकाठामो

    विमानपत्तनम् इदानीं चतुष्टार्मिनाल विशिष्चम्। यथा- गार्हस्थं, अन्ताराष्ट्रिकम्, द्वि टार्मिनाल च। एतद्एविहाय एकं पण्यसम्भारटार्मिनाल निमित्ताय अवशिष्ट टार्मिनाल इति। विमानपत्तनमे ४५ पार्किं वे अस्ति। एतद्विहाय,  अन्तारा्ष्ट्रियं, गार्हस्थं च अभयोः चत्वारि एरो-व्रिज अस्ति। अत्र नव टार्मिनाल चाङ्गि इति विमानपत्तनस्य अनुकरणेन निर्मतम्।

नवनिर्मितटार्मिनालमध्ये अर्धकिमि सुदिर्घं पादपथं अस्ति, यद् टार्मिनालद्वयोः संयुक्तं करोति इति।भारतस्य विमानपत्तनकतृपक्षः एकः नवप्रयुक्तिव्लकेव निर्माणं कृतवान, येन उड्डनस्य नियन्त्रणक्षमता उम्मतं करिष्यति एवञ्च सम्यगरुपेन उड्डनं करिष्यति इति आशय।