विकिपीडिया:संस्कृतविकिलेखाभियानम् २०१८/प्रारूपम्/सरयू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सरयु नद्याः (अन्य नाम घाघरा,सरजु,शारदा) हिमालयात् उत्पत्ति भूत्वा भारतस्य गङ्गा प्रान्तरे प्रवाहिता बलिया एवं छपरा नाम्ना नद्यौ मध्ये गङ्गायाम् मिश्रितः भवति। स्वयम् उपरि भागे यत्र काली नाम्ना नदी ज्ञायते यः वहु दूरं यावत् भारतस्य उत्तराखण्ड राज्यस्य एवं नेपाल राज्यस्य मध्ये सीमा निर्मायति। सरयु नद्या प्रमुख सहायक नदी भवति राप्ती यः उत्तरप्रदेशस्य देवरिया जिलायाः बरहजः नाम्ना स्थानात् प्राप्नोति। अस्मिन् क्षेत्रस्य प्रमुख नगर गोरखपुरः अस्मिन् राप्ती नद्याः तटे अवतिष्ठति एवं राप्ती तंत्र्या अन्य नद्याः आमी,जाह्नवी इत्यादि भवन्ति येषाम् जलम् सरयु नदीं प्रति गच्छन्ति।

बहराइचः,सीतापुरः, गोंडा,फैजावादः, अयोध्या, टाण्डा, राजेसुल्तानापुरः, दोहरीघाटः, बलिया इत्यादि नगराः अस्मिन् नदी तटे अवतिष्ठन्ति।

सरयु नद्याः उपरि भागो काली नदी इति नाम्ना ज्ञायते यदा यः उत्तराखण्डे प्रवाहिता भवति। पश्चात् अत्र करनालि एवं घाघरा नाम्ना द्वौ नद्यौ मिलित्वा अस्या नाम सरयू इति ज्ञायते। उत्तरप्रदेशस्य पश्चिमक्षेत्रे इयम् शारदा इति उच्यते।

वहवः व्रिटिश मानचित्रकारः इयम् सम्पूर्ण मार्गं पर्यन्तम् घाघरा अथवा गोगरा नाम्ना प्रदर्शित कुर्वन्ति परन्तु परम्परानुसारं एवं स्थानीय जनैः द्वारा सरयु (अथवा सरजु) इति उच्यते। अस्या अन्य नाम देविका रामप्रिया इति भवन्ति। अस्मिन् नदी बिहार नगरस्य आरा एवं छपरा पार्श्वे गङ्गायां मिलति।

इयम् एका वैदिक कालीन नदी भवति यस्या उल्लेख ऋग्वेदे प्राप्नोति। अस्मिन् संदर्भे वर्णितमस्ति यत् ऋग्वेदे इन्द्रैः द्वारा द्वौ आर्यौ वध कथा अस्मिन् नदी तटे आलोचयात्। अस्याः सहायिका राप्ती नदी अरिकावती नाम्ना उल्लेख्यते।

रामायणे सरयू नदी अयोध्या मध्ये प्रवाहिता यस्यां दशरथस्य राजधानी एवं रामचन्द्रस्य जन्मभूमि इति मन्यते। वाल्मिकी रामायणस्य प्रसङ्गे अस्याः नद्याः उत्लेखं दर्शयते। उदाहरणस्वरुपः विश्वामित्र ऋषिणा साकं शिक्षा निमित्तं गमन समये श्रीरामेण द्वारा अयोध्यायातः गङ्गा गमन समये नौकायात्रा वर्णनं बालकाण्डे अतीव रमणीयतया वर्ण्यते। कालिदास वर्णित रघुवंश महाकाव्ये अपि अस्मिन् नद्याः वर्णनं विद्यते। पुनश्च तुलसीदास विरचित रामचरित मानसे अस्मिन् नद्याः गुणगानं क्रियते।

बौद्धग्रन्थे अस्याः सरभः इति नाम्ना विद्यते।

अधुना अस्मिन् नद्याम् प्राकृतिक जलजीवानां कृते सुरक्षितः न भवति।

सरयू नद्याम् उत्तराखण्डे टनकपुरः पार्श्वे प्रकल्प निर्मित्वा शारदा नगरः वहिष्कुर्यात्। एतत् भारतस्य सर्वाधिक वृहत् नहर प्रणाल्याम् अन्यतम।