विशुद्धानन्द परमहंस
विशुद्धानन्द परमहंसदेवः आदर्शयोगी, ज्ञानी, भक्तः, यथार्थतः दृढनिश्चयः महान् आत्मा आसीत् । यः एतत् परममार्गं प्रदर्शयति सः योगविज्ञानयोः उच्चतमं स्थानं प्राप्नोति | तस्य बहवः शिष्याः आसन्। एतेषु शिष्येषु गोपीनाथकविराजः विशेषतया प्रसिद्धः आसीत् ।
स्वामी विशुद्धानन्दस्य अलौकिकयोगशक्तयः सन्ति। तेषां योगगुणाः अनन्ताः सन्ति। केषुचित् क्षेत्रेषु एतेषां शिष्यैः व्याख्यातं यत् पतञ्जलिस्य योगदर्शनस्य विभूतिपादे वर्णितानां शक्तीनां अपेक्षया तेषु अधिकानि शक्तिः विशेषतः इच्छा, ज्ञानं, कर्मशक्तिः च दृष्टा आसीत् । स्वामीजी योगं पदे पदे योगपरम्परारूपेण व्याख्यातवान् - कर्म-ज्ञान-भक्ति-प्रेम - यस्याः अनुसरणं कृत्वा विस्तरेण उक्तवान् "कर्म एव मथनम्, यस्मात् ज्ञानं प्राप्नुमः। चेतनज्ञानात् भक्तिः, भक्तितः प्रेम, प्रेम्णः साक्षात्कारः" इति। एषः एव एतेषां योगिनां पारम्परिकः सिद्धान्तः "योगिनाम् अनुभविता आध्यात्मिकाभ्यासस्य एषा प्रक्रिया। कर्म एव सर्वस्य मूलम् - एतत् प्रथमं सोपानम्, योगस्य अभ्यासस्य आधारः। प्रेम केवलं योगमार्गेण एव प्राप्तुं शक्यते। साधारणः प्रेम केवलं मानसिकविकारः एव। योगी सच्चिदानन्दः प्रेमी भवति।
तस्य बाल्यकालस्य नाम भोलानाथः आसीत् । बङ्गा-फाल्गुना-मासस्य शुभस्य नवविंशतितमे दिने बङ्गालस्य बर्धमानमण्डलस्य बन्धुल् ग्रामे तस्य जन्म अभवत् . पितुः नाम अखिलचन्द्र चट्टोपाध्यायः मातुः नाम राजराजेश्वरी देवी च आसीत् ।
आध्यात्मिक जीवन
[सम्पादयतु]तस्य यज्ञोपवीतसमारोहः नववर्षे एव अभवत् । तस्य बन्धुले शिवलिंगस्य अलौकिकदृष्टिः आसीत् इति मन्यते । कतिपयवर्षेभ्यः अनन्तरं एषः एव परमहंसः स्वस्य गुरुमहर्षिमहतपस्य परिचयं कृतवान् । तत्र पुनः दीक्षां प्राप्य द्वादशवर्षपर्यन्तं ब्रह्मचर्यं कृत्वा अतीव कठिनं अभ्यासम् अकरोत् । हिमालये च नानादेशेषु चिरं यात्रां अभ्यासं च कृतवान् । ब्रह्मचर्यपदं पारयित्वा अहं आश्रमस्य नियमानुसारं दण्डं स्वीकृत्य "दण्डी" अभवम्। चतुर्वर्षं यावत् अनुशासनस्य यष्टिं वहन् तत् त्यक्त्वा तदनन्तरं चतुर्वर्षं यावत् भिक्षुजीवनं स्वीकृतवान् । संसारत्यागं कृत्वा स्वशुद्धिं कृत्वा सः बर्धामनमण्डलस्य गुष्कराग्रामे वैद्यरूपेण निवसति स्म । तीर्थस्वामीपदवीं प्राप्त्वा गुरुमहर्षिस्तस्य महता तपस्येन सन्तुष्टः सन् तस्मै परमहंसस्य उपाधिं प्रदत्तवान् ।
स्वामीजी १९३७ तमे वर्षे जुलै-मासस्य ११ दिनाङ्के कलकत्तानगरे स्वर्गं गतः ।