चित्रकूटमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति चित्रकूटमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति । अयं भारतस्य उत्तरप्रदेशराज्यस्य बुन्देलखण्डान्तर्गत् चित्रकूटजनपदस्थ एकं नगरम् अस्ति ।अयं जनपदः तस्य जनपदस्य मुख्यालयः अपि अस्ति । पार्श्वेस्थितैव मध्यप्रदेशस्य सतनाजनपदस्य चित्रकूटं सन्निकटं वर्तते ।

              चित्रकूटनगरं मंदाकिनिनद्याः  कूले स्थितः भारतस्य  सर्वतमप्राचीनतीर्थस्थलेषु एकः वर्तते। उत्तरप्रदेशे तथा मध्यप्रदेशे 38 वर्गकिलोमीटरपर्यन्तं क्षेत्रे प्रसरित प्रशांतं रमणीयञ्च चित्रकूटं प्रकृतेः ईश्वरस्य चानुपमा कृतिरस्ति ।चतुर्दिक् विन्ध्यपर्वतस्य श्रृंखलासु तथा वनेभ्यः आवृत्तं चित्रकूटं नेके आश्चर्याणां शिखरमपि कथ्यते । कथयन्ति यत् “चित्राणि कूटानि नानावर्णानि शिखराणि यत्र वर्तन्ते तत् चित्रकूटम्” इति। मंदाकिनीनद्याः कूले  स्थितानैकानां घट्टेषु तथा मंदिरेषु  सम्पूर्णवर्षे श्रद्धालुनाम् आवागमनं प्रचलति ।
तत्र कामदगिरि, रामघट्टः, जानकीकुण्ड, स्फटिकशिला, गुप्तगोदावरी, हनुमानधारा, भरतकूपः, श्रूयते यत् भगवान रामः  सीतया  लक्ष्मणेन सह वनवासस्य चतुर्दशवर्षेपु एकादशवर्षाणि चित्रकूटे एव व्यतीतं कृतवान् आसीत् । अस्मिन्नेवस्थाने महर्षि अत्रि तथा सती अनसुइया द्वारा तपः आचरितमासीत् । ब्रह्मा, विष्णु महेशेन च चित्रकूटे एव सती अनसुइयायाः गृहे जन्मालभन् । अस्मिन्नेव जनपदे राजापुरम् अस्ति । यत्र श्रीरामचरितमानसस्य रचयिता गोस्वामितुलसीदासस्य जन्मस्थानं वर्तते ।अत्रैव रामायणस्य अपि एका प्रति स्थापितमस्ति ।

सुवर्णकूटं रजताभिकूटम्, माणिक्यकूटं मणिरत्नकूटम, अनेककूटं बहुवर्णकूटं , श्रीचित्रकूटं शरणं प्रपद्ये।।

चित्रकूटम्

उपमण्डलानि[सम्पादयतु]

लोकसभाक्षेत्राणि[सम्पादयतु]

विधानसभाक्षेत्राणि[सम्पादयतु]

नद्यः[सम्पादयतु]

प्राकृतिकविशेषाः[सम्पादयतु]

भाषाः[सम्पादयतु]

आहारपद्धतिः[सम्पादयतु]

वेशभूषणानि[सम्पादयतु]

प्रेक्षणीयस्थानानि[सम्पादयतु]

ऐतिहासिकस्थानानि[सम्पादयतु]

तीर्थक्षेत्राणि[सम्पादयतु]

कृषि[सम्पादयतु]

उद्यमाः[सम्पादयतु]

शैक्षणिकसंस्थाः[सम्पादयतु]

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सांस्कृतिकम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चित्रकूटमण्डलम्&oldid=459185" इत्यस्माद् प्रतिप्राप्तम्