"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः]]
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Regenwurm1.jpg|thumb|भूकीटः]]
[[चित्रं:Regenwurm1.jpg|center|thumb|भूकीटः]]


[[वर्गः:जीवशास्त्रम्]]
[[वर्गः:जीवशास्त्रम्]]

०५:०३, २३ एप्रिल् २०११ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः पशवः। ५५०० कीटजातयः पृथिव्याम् जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदिषु च। केचन कीटाः अन्यपशूनाम् शरीरेषु जीवन्ति। ते कृमयः इति कथ्यते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषाम् दशहृदयानि सन्ति।

भूकीटः
कीटः
भूकीटः
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=108406" इत्यस्माद् प्रतिप्राप्तम्