"पौराणयवनसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[File:ArchaicGr.jpg|thumb|200px|right|पौराणयवनसंस्कृतिः]]
पौराणयवनसंस्कृतिः क्रि पू नवम्याम् शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टम्। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एतेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परम् सर्वनगरेषु जनाः एकस्याम् भाषायाम् एव उक्तवन्तः। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकम् वृद्धानाम् सभया निर्देशितः आसीत्।
[[File:Prothesis Dipylon Painter A517.jpg|200px|thumb|left|पुष्पधानी]]
पौराणयवनसंस्कृतिः क्रि पू नवम्याम् शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टम्। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एतेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परम् सर्वनगरेषु जनाः एकस्याम् भाषायाम् एव उक्तवन्तः। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकम् वृद्धानाम् सभया निर्देशितः आसीत्। एतन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी
धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इतलीम् वा तर्कीम् गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियम् (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वान् कार्यान् अकुर्वन्।
[File:EarlyAthenianCoin.jpg|thumb|250px|एतन्स्-पुर्याः निष्का]]
==दैनिककर्माणि==
कृषकाः क्षेत्रान् अकर्षयन्। सैनिकाः युद्धम् अकुर्वन्। अन्ये जनाः पण्यवीथिकासु राजनीतिम् आलोचयन्। जनाः नाटकान् अपि अवालोकयन्। नाटकाः देवचरिताः आसन्। ललनाः गृहासु भोजनम् अपचन् वयनम् च अकुर्वन्।

==क्रीडाः==
बालकाः अनेकाः क्रीडाः अकुर्वन्।

==धर्मः==
यवनाः अनेकान् देवान् देव्यः च अपूजयन्। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः देवाः ओलिम्पस् पर्वते वसन्ति इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः
[[File:Parthenon from west.jpg|thumb|300px|पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्]]

०४:५६, ८ मे २०११ इत्यस्य संस्करणं

पौराणयवनसंस्कृतिः
पुष्पधानी

पौराणयवनसंस्कृतिः क्रि पू नवम्याम् शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टम्। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एतेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परम् सर्वनगरेषु जनाः एकस्याम् भाषायाम् एव उक्तवन्तः। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकम् वृद्धानाम् सभया निर्देशितः आसीत्। एतन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्याणि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इतलीम् वा तर्कीम् गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियम् (इस्तान्बुल्) नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वान् कार्यान् अकुर्वन्। [File:EarlyAthenianCoin.jpg|thumb|250px|एतन्स्-पुर्याः निष्का]]

दैनिककर्माणि

कृषकाः क्षेत्रान् अकर्षयन्। सैनिकाः युद्धम् अकुर्वन्। अन्ये जनाः पण्यवीथिकासु राजनीतिम् आलोचयन्। जनाः नाटकान् अपि अवालोकयन्। नाटकाः देवचरिताः आसन्। ललनाः गृहासु भोजनम् अपचन् वयनम् च अकुर्वन्।

क्रीडाः

बालकाः अनेकाः क्रीडाः अकुर्वन्।

धर्मः

यवनाः अनेकान् देवान् देव्यः च अपूजयन्। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः देवाः ओलिम्पस् पर्वते वसन्ति इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः

पार्तेनोन् बुद्धिदेव्याः एतेनायाः मन्दिरम्
"https://sa.wikipedia.org/w/index.php?title=पौराणयवनसंस्कृतिः&oldid=109970" इत्यस्माद् प्रतिप्राप्तम्