"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु) robot Adding: mzn:تیلوزیون
पङ्क्तिः ११: पङ्क्तिः ११:
* [http://www.earlytelevision.org/ Early Television Foundation and Museum]
* [http://www.earlytelevision.org/ Early Television Foundation and Museum]
* [http://www.orgsites.com/mn/fwt Federation Without Television]
* [http://www.orgsites.com/mn/fwt Federation Without Television]

[[वर्गः:दूरदर्शनम्]]


[[af:Televisie]]
[[af:Televisie]]
पङ्क्तिः ८९: पङ्क्तिः ९१:
[[mwl:Telibison]]
[[mwl:Telibison]]
[[my:တယ်လီဗစ်ရှင်း]]
[[my:တယ်လီဗစ်ရှင်း]]
[[mzn:تیلوزیون]]
[[nds:Feernseher]]
[[nds:Feernseher]]
[[nds-nl:Tillevisie]]
[[nds-nl:Tillevisie]]
पङ्क्तिः १४७: पङ्क्तिः १५०:
[[zh-min-nan:Tiān-sī]]
[[zh-min-nan:Tiān-sī]]
[[zh-yue:電視]]
[[zh-yue:電視]]
[[वर्गः:दूरदर्शनम्]]

१०:३४, १४ मे २०११ इत्यस्य संस्करणं

इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति | तॆषु दूरदर्शनम् अपि अन्यतमम् | एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः | अतः दूरदर्शनं जनप्रियम् अस्ति | दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन् व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः | दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति | इदानीं दूरदर्शन् कार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ | अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि धटना धण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ | एवम् अतिशीध्रतया वार्तां प्रसारयति दूरदर्शनम् | वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति | बालाः, तरुणाः, वृद्धाः, इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति | एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति | किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदशर्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति |धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति | जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः |भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत् |


बाह्य गवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=दूरदर्शनम्&oldid=110413" इत्यस्माद् प्रतिप्राप्तम्