"ब्रह्मवैवर्तपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
{{ ज्ञानसन्दूक पुस्तकम् | name = ब्रह्मवैवर्त पु... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{ ज्ञानसन्दूक पुस्तकम्
{{ज्ञानसन्दूकं पुस्तकम्
| name = ब्रह्मवैवर्त पुराण
| name = ब्रह्मवैवर्त पुराण
| title_orig =
| title_orig =

१०:२५, ५ जून् २०११ इत्यस्य संस्करणं

फलकम्:ज्ञानसन्दूकं पुस्तकम्

ब्रह्मवैवर्त पुराण वेदमार्गस्य दशम पुराणम्। अश्मिन् पुराणे भगवान् श्रीकृष्णस्य लीलानां विस्तृत रुपेण वर्णनं, श्रीराधायाः गोलोक-लीला तथा अवतार-लीलायाः सुन्दर विवेचनानि, विभिन्न देवतानां महिमा एवं एकरूपता तथा तेषां साधना-उपासनाणा सुन्दर निरूपण अस्ति। अनेक भक्तिपरक आख्यानानि एवं स्तोत्राणि अश्मिन् ग्रन्थे संग्रहिता सन्ति। इदं पुराणं चतुर्खण्डेसु विभक्तमस्ति। ब्रह्मखण्ड, प्रकृतिखण्ड, श्रीकृष्णजन्मखण्ड तथा गणेशखण्ड।

संदर्भ

बाह्य लिंक

फलकम्:वैदिक साहित्य फलकम्:महाभारत फलकम्:रामायण फलकम्:हिन्दू धर्म

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=116759" इत्यस्माद् प्रतिप्राप्तम्