"ब्रह्मवैवर्तपुराणम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{ज्ञानसन्दूकं पुस्तकम्
{{ ज्ञानसन्दुक पुस्तकम्
| name = ब्रह्मवैवर्त पुराण
| name = ब्रह्मवैवर्त पुराण
| title_orig =
| title_orig =

१०:२६, ५ जून् २०११ इत्यस्य संस्करणं

ब्रह्मवैवर्त पुराण  
सञ्चिका:ब्रह्मवैवर्तपुराण.gif
शिव,गीताप्रेस गोरखपुरस्य आवरण पृष्ठम्
लेखक वेदव्यास
देश भारत
भाषा संस्कृतम्
शृंखला पुराण
विषय श्रीकृष्ण भक्तिरस
प्रकार हिन्दू धार्मिक ग्रन्थ
पृष्ठ १८,००० श्लोकानि

ब्रह्मवैवर्त पुराण वेदमार्गस्य दशम पुराणम्। अश्मिन् पुराणे भगवान् श्रीकृष्णस्य लीलानां विस्तृत रुपेण वर्णनं, श्रीराधायाः गोलोक-लीला तथा अवतार-लीलायाः सुन्दर विवेचनानि, विभिन्न देवतानां महिमा एवं एकरूपता तथा तेषां साधना-उपासनाणा सुन्दर निरूपण अस्ति। अनेक भक्तिपरक आख्यानानि एवं स्तोत्राणि अश्मिन् ग्रन्थे संग्रहिता सन्ति। इदं पुराणं चतुर्खण्डेसु विभक्तमस्ति। ब्रह्मखण्ड, प्रकृतिखण्ड, श्रीकृष्णजन्मखण्ड तथा गणेशखण्ड।

संदर्भ

बाह्य लिंक

फलकम्:वैदिक साहित्य फलकम्:महाभारत फलकम्:रामायण फलकम्:हिन्दू धर्म

"https://sa.wikipedia.org/w/index.php?title=ब्रह्मवैवर्तपुराणम्&oldid=116760" इत्यस्माद् प्रतिप्राप्तम्