"लक्ष्मणः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Modifying: en:Lakshmana; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
[[चित्रम्:Lakshmana Arnab Dutta 2010.JPG|thumb|200px|लक्ष्मणः]]
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः | [[रामः|श्रीरामचन्द्रस्य]] अनुजः | अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम | लक्ष्मणः आदिशेषांशसम्भूतः |
लक्ष्मणः [[अयोध्या]]चक्रवर्तिनः [[दशरथः|दशरथस्य]] पुत्रः [[रामः।श्रीरामचन्द्रस्य]] अनुजः अस्य पत्नी [[ऊर्मिला]] | [[सुमित्रा]]याः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम लक्ष्मणः आदिशेषांशसम्भूतः


== मखसंरक्षणम् ==
== मखसंरक्षणम् ==
पङ्क्तिः ८: पङ्क्तिः ८:
== नासाच्छेदः ==
== नासाच्छेदः ==


यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती | रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् | लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् |
यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा [[शूर्पणखा]] प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान्


== [[मेघनादः|मेघनादस्य]] वधः ==
== [[मेघनादः|मेघनादस्य]] वधः ==


रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् | मेघनादः मारणाध्वरदीक्षित आसीत् | येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् | तदा लक्ष्मण एव मेघनादं मारितवान् |
रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् मेघनादः मारणाध्वरदीक्षित आसीत् येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् तदा लक्ष्मण एव मेघनादं मारितवान्


== सीतामातरि लक्ष्मणस्य भक्तिः ==
== सीतामातरि लक्ष्मणस्य भक्तिः ==


लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म | यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् |तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती | तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् | तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती | तदा च लक्ष्मणः बहु खेदमनुभूतवान् |
लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती तदा च लक्ष्मणः बहु खेदमनुभूतवान्
सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् | तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणस्य सकाशे दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्मेति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्यादर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं [[रामायणम्|रामायणे]] समुपलभ्यते |
सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं [[रामायणम्|रामायणे]] समुपलभ्यते |





११:४०, ११ जुलै २०११ इत्यस्य संस्करणं

लक्ष्मणः

लक्ष्मणः अयोध्याचक्रवर्तिनः दशरथस्य पुत्रः । रामः।श्रीरामचन्द्रस्य अनुजः । अस्य पत्नी ऊर्मिला | सुमित्रायाः पुत्रः इति हेतोः सौमित्री इत्यपि अपरं नाम । लक्ष्मणः आदिशेषांशसम्भूतः ।

मखसंरक्षणम्

विश्वामित्रः यदा दशरथस्य सकाशे पुत्रयोः साहाय्यम् अयाचत तदा लक्ष्मणः अपि श्रीरामेण सह मखसंरक्षणार्थं वनं गतवान् | असुरशक्तीनां नाशनञ्च कृतवान् |

नासाच्छेदः

यदा श्रीरामादयः वनवासे पञ्चवट्यामासन् तदा रावणस्यानुजा शूर्पणखा प्रच्छन्नवेषेण युवतीवेषं धृत्वा श्रीरामस्य सकाशमागतवती । रामस्तु तस्याः मायावेषं ज्ञात्वा ताम् अनुजस्य लक्ष्मणस्य समीपं प्रेषितवान् । लक्ष्मणः शूर्पणखायाः नासाच्छेदं कृतवान् ।

मेघनादस्य वधः

रामरावणसैन्ययोर्मध्ये जाते युद्धे रावणपुत्रं मेघनादं लक्ष्मणः मारितवान् । मेघनादः मारणाध्वरदीक्षित आसीत् । येन चतुर्दशवर्षाणि यावत् ब्रह्मचर्यं परिपालितं तेनैव मेघनादस्य वधः कर्तुं शक्य आसीत् । तदा लक्ष्मण एव मेघनादं मारितवान् ।

सीतामातरि लक्ष्मणस्य भक्तिः

लक्ष्मणः सर्वदा सीतारामयोः मातरं पितरञ्च पश्यति स्म । यदा रामः सुवर्णमृगमनुसरन् गतः तदा 'हा सीते ! हा लक्ष्मण !' इति आक्रन्दनं श्रुतम् । तस्मिन्नवसरे तच्च आक्रन्दनं रामस्येति मत्वा सीता स्वभर्तुः रामस्य रक्षणार्थं गन्तुं लक्ष्मणं प्रेरितवती । तदा च लक्ष्मणः 'नैषः रामस्य ध्वनिः अपि तु आसुरीशक्तेः प्रभाव' इति कथितवान् । तदा लक्ष्मणः सीतायामन्यमनस्कः सन् इत्थं ब्रवीतीति सीतामाता लक्ष्मणं भर्त्सितवती । तदा च लक्ष्मणः बहु खेदमनुभूतवान् । सीतापहरणानन्तरं वानरसैन्येन सीतान्वेषणमारब्धम् । तदा वस्त्रेण बद्ध्वा क्षिप्तानि कतिचन आभरणानि प्राप्तानि | लक्ष्मणस्य सीतायां महती भक्तिरासीदिति हेतोः रामः तेषामाभरणानाम् अभिज्ञानं प्राप्तुं लक्ष्मणाय दर्शयति | लक्ष्मणः प्रतिदिनं भक्त्या सीतां प्रणमति स्म इति कारणेन केवलं पादाङ्गुलीयकस्य अभिज्ञानं प्राप्नोति | एतच्च लक्ष्मणस्य आदर्शव्यक्तित्वविषयकं हृदयङ्गमं चित्रणं रामायणे समुपलभ्यते |



श्रेणी:रामायणस्य पात्राणि


वाल्मीकिरामायणम्

"https://sa.wikipedia.org/w/index.php?title=लक्ष्मणः&oldid=120968" इत्यस्माद् प्रतिप्राप्तम्