"दशरथः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु)No edit summary
पङ्क्तिः २: पङ्क्तिः २:
<br>
<br>
<br>
<br>
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते | '''अयोध्या'''धिपः अयम् '''अज'''महाराजस्य पुत्रः| दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम| '''कोसल'''देशस्य '''भानुमतः''' पुत्री '''कौसल्या''' , '''केकय'''देशस्य '''अश्वपति'''महाराजस्य पुत्री '''कैकेयी''' ,'''मगध'''देशस्य '''शूरसेन'''स्य पुत्री '''सुमित्रा''' इति च तिस्रः पत्न्यः आसन् | तासु कौसल्यायाः '''श्रीरामचन्द्रः''' ,कैकेय्याः '''भरतः''' , सुमित्रायाः '''लक्ष्मणशत्रुघ्नौ''' इत्येवं चत्वारः पुत्राः | अपि च दशरथस्य '''शान्ता'''नामिका पुत्री आसीत् | तां दत्तकरूपेण अङ्गाधिपाय '''रोमपादाय''' दत्तवान् | दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''सुमन्तः''' इति अष्ट प्रधानाः आसन् | तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् | अस्य '''वसिष्ठः''' , '''वामदेवः''' , '''जाबाली''' , '''कश्यपः''' , '''गौतमः''' , '''मार्कण्डॆयः''' तथा '''कात्यायनः''' इति सप्त पुरोहिताः आसन् |
दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते '''अयोध्या'''धिपः अयम् '''अज'''महाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम।तस्य '''कोसल'''देशस्य '''भानुमतः''' पुत्री '''कौसल्या''' , '''केकय'''देशस्य '''अश्वपति'''महाराजस्य पुत्री '''कैकेयी''' ,'''मगध'''देशस्य '''शूरसेन'''स्य पुत्री '''सुमित्रा''' इति च तिस्रः पत्न्यः आसन् तासु कौसल्यायाः '''श्रीरामचन्द्रः''' ,कैकेय्याः '''भरतः''' , सुमित्रायाः '''लक्ष्मणशत्रुघ्नौ''' इत्येवं चत्वारः पुत्राः अपि च दशरथस्य '''शान्ता'''नामिका पुत्री आसीत् तां दत्तकरूपेण अङ्गाधिपाय '''रोमपादाय''' दत्तवान् आसीत्। दशरथस्य आस्थाने '''धृष्टिः''' ,'''जयन्तः''' ,'''विजयः''' ,'''सुराष्ट्रः''' ,'''राष्ट्रवर्धनः''' ,'''अशोकः''' ,'''मन्त्रपालः''' तथा '''सुमन्तः''' इति अष्टप्रधानाः आसन् तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् अस्य '''वसिष्ठः''' , '''वामदेवः''' , '''जाबाली''' , '''कश्यपः''' , '''गौतमः''' , '''मार्कण्डॆयः''' तथा '''कात्यायनः''' इति सप्त पुरोहिताः आसन्
==कैकेय्याः कृते दशरथेन दत्तम् वरद्वयम्==
==कैकेय्याः कृते दशरथेन दत्तम् वरद्वयम्==
पुरा '''तिमिध्वज'''नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् | देवताः पराजिताः अभवन् | तदा दशरथस्य साहाय्यं याचितवन्तः | दशरथः कैकेय्या सह देवलोकं गतवान् | तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् | तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् | जागृतः दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् | आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् |
पुरा '''तिमिध्वज'''नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् देवताः पराजिताः अभवन् तदा दशरथस्य साहाय्यं याचितवन्तः दशरथः कैकेय्या सह देवलोकं गतवान् तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत्


==मुनिशापः==
==मुनिशापः==
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये '''ताण्डव'''नामकं मुनिं मृगभ्रान्त्या मारितवान् | तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् |
यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये '''ताण्डव'''नामकं मुनिं मृगभ्रान्त्या मारितवान् | तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम्
==पुत्रकामेष्टिः==
==पुत्रकामेष्टिः==
दशरथस्य पुत्रसन्तानं नासीत् | अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् | '''ऋष्यशृङ्ग'''मुनेः नेतृत्वेन अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् | यागान्ते सन्तुष्टः '''यज्ञनारायणः''' प्रसादरूपं पायसं दशरथाय प्रायच्छत् | तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् |
दशरथस्य पुत्रसन्तानं नासीत् अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् '''ऋष्यशृङ्ग'''मुनेः नेतृत्वेन अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् यागान्ते सन्तुष्टः '''यज्ञनारायणः''' प्रसादरूपं पायसं दशरथाय प्रायच्छत् तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत्
==श्रीरामादीनां विवाहः ==
==श्रीरामादीनां विवाहः ==
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् | '''जनक'''तनयां '''सीतां''' श्रीरामचन्द्रः,'''ऊर्मिलां''' लक्ष्मणश्च परिणीतवन्तौ | जनकस्य अनुजः '''कुशध्वजः''' | तस्य पुत्रीं '''माण्डवीं''' भरतः ,'''श्रुतकीर्तिं''' लक्ष्मणश्च परिणीतवन्तौ |
प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् '''जनक'''तनयां '''सीतां''' श्रीरामचन्द्रः,'''ऊर्मिलां''' लक्ष्मणश्च परिणीतवन्तौ जनकस्य अनुजः '''कुशध्वजः'''| तस्य पुत्रीं '''माण्डवीं''' भरतः ,'''श्रुतकीर्तिं''' श्त्रुघ्न: च परिणीतवन्तौ
==दशरथस्य मरणम्==
==दशरथस्य मरणम्==
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]
[[File:Kaikeyi vilap.jpg|thumb|कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी|200px]]


पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत् ,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान्|
पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे '''मन्थरा'''नाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान्|
==आधाराः==
==आधाराः==
१ वाल्मीकिरामायणम्
१ वाल्मीकिरामायणम्

१०:२२, १२ जुलै २०११ इत्यस्य संस्करणं



दशरथः सूर्यवंशस्य चक्रवर्ती सन् रामायणे प्रमुखं स्थानं भजते । अयोध्याधिपः अयम् अजमहाराजस्य पुत्रः। दशसु दिक्षु रथं चालयति स्म इति हेतोः तस्य दशरथः इति नाम।तस्य कोसलदेशस्य भानुमतः पुत्री कौसल्या , केकयदेशस्य अश्वपतिमहाराजस्य पुत्री कैकेयी ,मगधदेशस्य शूरसेनस्य पुत्री सुमित्रा इति च तिस्रः पत्न्यः आसन् । तासु कौसल्यायाः श्रीरामचन्द्रः ,कैकेय्याः भरतः , सुमित्रायाः लक्ष्मणशत्रुघ्नौ इत्येवं चत्वारः पुत्राः । अपि च दशरथस्य शान्तानामिका पुत्री आसीत् । तां दत्तकरूपेण अङ्गाधिपाय रोमपादाय दत्तवान् आसीत्। दशरथस्य आस्थाने धृष्टिः ,जयन्तः ,विजयः ,सुराष्ट्रः ,राष्ट्रवर्धनः ,अशोकः ,मन्त्रपालः तथा सुमन्तः इति अष्टप्रधानाः आसन् । तेषु सुमन्त्रः मन्त्री तथा सारथिश्च आसीत् । अस्य वसिष्ठः , वामदेवः , जाबाली , कश्यपः , गौतमः , मार्कण्डॆयः तथा कात्यायनः इति सप्त पुरोहिताः आसन् ।

कैकेय्याः कृते दशरथेन दत्तम् वरद्वयम्

पुरा तिमिध्वजनामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

मुनिशापः

यदा इन्द्रसाहाय्यार्थं दशरथः स्वर्लोकं प्रति गतवान् आसीत् तदा मृगयासमये ताण्डवनामकं मुनिं मृगभ्रान्त्या मारितवान् ।| तत्पितरौ दशरथाय पुत्रशोकप्राप्तिर्भवतु,तेन दशरथस्य मरणञ्च भवत्विति शापम् अयच्छताम् ।

पुत्रकामेष्टिः

दशरथस्य पुत्रसन्तानं नासीत् । अतः वसिष्ठसूचनानुसारं पुत्रकामॆष्टिं निर्वर्तयितुं उद्युक्तोऽभवत् । ऋष्यशृङ्गमुनेः नेतृत्वेन अयोध्यायां पुत्रकामेष्टिं निर्वर्तितवान् । यागान्ते सन्तुष्टः यज्ञनारायणः प्रसादरूपं पायसं दशरथाय प्रायच्छत् । तेन प्रसादेन दशरथस्य पुत्रप्राप्तिः अभवत् ।

श्रीरामादीनां विवाहः

प्राप्ते यौवने सति दशरथः पुत्रेभ्यः विवाहसंस्कारं प्रायच्छत् । जनकतनयां सीतां श्रीरामचन्द्रः,ऊर्मिलां लक्ष्मणश्च परिणीतवन्तौ । जनकस्य अनुजः कुशध्वजः।| तस्य पुत्रीं माण्डवीं भरतः ,श्रुतकीर्तिं श्त्रुघ्न: च परिणीतवन्तौ ।

दशरथस्य मरणम्

कोपागारे रामवनगमनस्य आग्रहं कुर्वती कैकेयी

पुत्राणां विवाहानन्तरं दशरथः रामस्य कृते युवराज्याभिषेकं विधातुं व्यचिन्तयत् | परं तस्मिन्नवसरे मन्थरानाम्याः दास्याः प्रेरणया कैकेयी दशरथेन पूर्वं प्रदत्तानां वराणामुपयोगं कर्तुं निश्चिनोति | रामः चतुर्दशवर्षाणि यावत् वनं गच्छेत्,भरतस्य युवराजाभिषेकः भवेदिति कैकेयी वरं पृच्छति | पितृवाक्यं परिपालयितुं रामः वनं गतवान् | तम् अनुसृत्य सीता लक्ष्मणश्च वनं गच्छतः | दशरथः पुत्रवियोगं सोढुं न शक्तवान् | मूर्च्छितः दशरथः तेनैव दुःखेन कतिपयदिनानन्तरं मृतवान्|

आधाराः

१ वाल्मीकिरामायणम् श्रेणी:रामायणस्य पात्रचित्रणम्

"https://sa.wikipedia.org/w/index.php?title=दशरथः&oldid=121078" इत्यस्माद् प्रतिप्राप्तम्