"दूरदर्शनम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
(लघु)No edit summary
पङ्क्तिः २: पङ्क्तिः २:
<br>
<br>
<br>
<br>
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति | तॆषु दूरदर्शनम् अपि अन्यतमम् | एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः | अतः दूरदर्शनं जनप्रियम् अस्ति |
[[चित्रम्:Sony_FD_Triniton_KV-BZ213N50.jpg|thumb|आधूनिकदूरदर्शनम्]]इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति तॆषु दूरदर्शनम् अपि अन्यतमम् एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः अतः दूरदर्शनं जनप्रियम् अस्ति
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः | दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति | इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ | अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ | एवम् अतिशीध्रतया वार्तां प्रसारयति दूरदर्शनम् | वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति |
दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति | एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति |
बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति
किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति |धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति |
किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति ।धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति।
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः |भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत् |
जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत्




== बाह्यगवाक्षा: ==
== बाह्य गवाक्षा: ==
* [http://www.memorabletv.com/ Memorable TV The Television Encyclopedia]
* [http://www.memorabletv.com/ Memorable TV The Television Encyclopedia]
* [http://www.tvhistory.tv/ इतिहास:]
* [http://www.tvhistory.tv/ इतिहास:]

०६:०९, १४ जुलै २०११ इत्यस्य संस्करणं



आधूनिकदूरदर्शनम्

इदानीं प्रपञ्चॆ वार्तादिकं ज्ञातुं, मनॊरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तॆषु दूरदर्शनम् अपि अन्यतमम् । एतत् दृश्यं श्रव्यं च इति कारणतः एतस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

दूरदर्शनस्य कार्यक्रमाः कॆचन शैक्षणिकाः, पुनः कॆचन मनॊरञ्जकाः, अन्यॆ कॆचन व्यक्तिदॆशादिपरिचायकाः, इतरॆ कॆचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्यॆन प्रसार्यन्तॆ । अतः दॆशस्य कॊणॆ कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरॆ समग्रॆण देशॆन ज्ञायतॆ । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनॊरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति । बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । एवं दूरदर्शनतः बहुविधाः लाभाः सन्ति । किन्तु इदानीं भारतॆ यॆ दूरदर्शनकार्यक्रमाः प्रदर्श्यन्तॆ तॆषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति ।धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारॆ बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षॆपं कुर्वन्ति। जनानाम् अभिप्रायभॆदः यः कॊऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धनॆ उपकारकम् इत्यत्र तु नास्ति सन्दॆहः । भारतॆ या दूरदर्शनव्यवस्था अस्ति तस्यां यॊग्यं परिवर्तनं यदि स्यात् तर्हि वरं भवॆत् ।


बाह्यगवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=दूरदर्शनम्&oldid=121183" इत्यस्माद् प्रतिप्राप्तम्