"नामदेव" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन्... नवीन पृष्ठं निर्मीत अस्ती
(लघु)No edit summary
पङ्क्तिः १: पङ्क्तिः १:
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत् | आहारस्वीकारसमये निद्रायां सः पाण्डुरङ्गमेव स्मरति स्म | पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भबन्ति इति तस्य विश्वासः | तस्य् भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् | तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः | सद्या एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय् सर्वेषु गृहेषु विचचार | परन्तु न कोऽपि आहारं द्त्तवान् तस्मै, प्रत्युत सर्वे तं ताडितवन्तः |बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् | सद्य एव गृहे प्रविश्य् एकं अपूपं आनीतवान् | अपूपं शुनकस्य दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् | शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः | परन्तु अपूपं न भक्षितवान् |
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत्। आहारस्वीकारसमये वा भवतु निद्रायां वा भवतु सः पाण्डुरङ्गमेव स्मरति स्म पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भवन्ति इति तस्य विश्वासः तस्य भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः स: एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः परन्तु अपूपं न भक्षितवान्


तदा नामदेवः एवं चिन्तितवान् शुनकः अपि पाण्डुरङ्ग एव | अस्मै रुचिपूर्णम् अपूपं न द्त्तवान् अहम् | घृतेन यदि मेलनं भवति तदा रुचिर्भवति इति मत्वा घृतपात्रं दर्शितवान् | शुनकः समीपं अगच्छत तस्य मुखात् अपूपं निरसार्य् खण्डशः कृत्वा घृतं आपूर्य् दत्तवान् | शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् | तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गं अस्मरत् | एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उअपहासं कृतवन्तः | कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ | परन्तु नामदेवः भगवतः पाण्डुरङ्ग्स्य दर्शनमासीदिति, सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, सत्यमेव पाण्डुरङ्गः इति, नामदेवः सत्यमेव पाण्डुरङ्गभक्तः इति, अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |
तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् अत्र यदि घृतं यॊजितं स्यात् तर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् शुनकः समीपम् अगच्छत तस्य मुखात् अपूपम् अपसार्य खण्डशः कृत्वा घृतम् आपूर्य दत्तवान् शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गम् अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उपहासं कृतवन्तः कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ परन्तु नामदेवः भगवतः पाण्डुरङ्गस्य दर्शनमासीत् , सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, अपि तु पाण्डुरङ्गः एव। नामदेवः निश्चयॆन पाण्डुरङ्गभक्तः अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |

११:३०, १५ जुलै २०११ इत्यस्य संस्करणं

पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत्। आहारस्वीकारसमये वा भवतु निद्रायां वा भवतु सः पाण्डुरङ्गमेव स्मरति स्म । पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भवन्ति इति तस्य विश्वासः । तस्य भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् । तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः । स: एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय सर्वेषु गृहेषु विचचार । परन्तु न कोऽपि तस्नै आहारं दत्तवान् , प्रत्युत सर्वे तं ताडितवन्तः । बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् । झटिति एव गृहं प्रविश्य एकम् अपूपम् आनीतवान् । अपूपं शुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् । शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः । परन्तु अपूपं न भक्षितवान् ।

तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गस्वरूप: एव । अस्मै रुचिकरम् अपूपं न द्त्तवान् अहम् । अत्र यदि घृतं यॊजितं स्यात् तर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् । शुनकः समीपम् अगच्छत तस्य मुखात् अपूपम् अपसार्य खण्डशः कृत्वा घृतम् आपूर्य दत्तवान् । शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् । तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गम् अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उपहासं कृतवन्तः । कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ । परन्तु नामदेवः भगवतः पाण्डुरङ्गस्य दर्शनमासीत् , सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, अपि तु पाण्डुरङ्गः एव। नामदेवः निश्चयॆन पाण्डुरङ्गभक्तः । अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |

"https://sa.wikipedia.org/w/index.php?title=नामदेव&oldid=121324" इत्यस्माद् प्रतिप्राप्तम्