"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) →‎जालगवाक्ष:: Adding भारतस्य नगराणि category using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''तिरुवनन्तपुरम्''' केरळं प्रदेशस्‍य राजधानी अस्‍ति. इदं एकं सुरम्‍यं नगरं अस्‍ति. अत्र अनन्तशायी श्रीविष्‍णु मन्दिरम्‌ सुदूरं प्रसिद्ध:.
'''तिरुवनन्तपुरम्''' केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति अत्र अनन्तशायीनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति
अत्रत्य जनसंख्या ९००,००० परिमितम् अस्‍ति

अत्र जनसंख्या ९००,००० अस्‍ति.


== जालगवाक्ष: ==
== जालगवाक्ष: ==

०६:२१, १८ जुलै २०११ इत्यस्य संस्करणं

तिरुवनन्तपुरम् केरळराज्यस्‍य राजधानी अस्‍ति । इदम् एकं सुरम्‍यं नगरम् अस्‍ति । अत्र अनन्तशायीनः श्रीविष्‍णोः मन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । अत्रत्य जनसंख्या ९००,००० परिमितम् अस्‍ति ।

जालगवाक्ष:


"https://sa.wikipedia.org/w/index.php?title=तिरुवनन्तपुरम्&oldid=121582" इत्यस्माद् प्रतिप्राप्तम्