"कीटः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
कीटाः अनस्थिमन्तः अपदाः जीविन:। ५५०० कीटजातयः पृथिव्यां जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति। ते कृमयः इति अपि कथ्यन्ते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषां दशहृदयानि सन्ति।
कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः/किञ्चुलक:]]
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः/किञ्चुलक:]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]

०४:१७, २६ जुलै २०११ इत्यस्य संस्करणं

कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।

भूकीटः/किञ्चुलक:
कीटः
भूकीटः/किञ्चुलक:
"https://sa.wikipedia.org/w/index.php?title=कीटः&oldid=122732" इत्यस्माद् प्रतिप्राप्तम्