"अजन्तागुहाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (robot Adding: en, fi, ja, ka, lt, ml, mr, nl, pl, pt, ro, ru, sk, sv, ta, te, uk, vi, zh
No edit summary
पङ्क्तिः ८: पङ्क्तिः ८:


‘एताः अजन्ता -गुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रय -भूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विविरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।
‘एताः अजन्ता -गुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रय -भूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विविरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।
==गुहादेवालयाः==
[[File:Indien ajanta2.jpg|thumb|right|390px|अजन्तगुहा २।]]
एल्लोरा, अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एअताः गुहाः कथं निर्मिताः स्युः इति आश्छर्यं स्यात खलु भवताम् ।
भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवै । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम्
आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भगान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भव्ति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूव्रं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति ।
अनपेक्षितान् शिलाभागान् ये अपन्यन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।
[[File:Ellora cave16 003.jpg|thumb|left|एल्लोरा गुहा १६।]]






०४:४६, ३ आगस्ट् २०११ इत्यस्य संस्करणं

अजन्तगुहाहाः

जगत्प्रसिद्धाः अजन्तागुहाः महाराष्ट्रस्य औरङ्गबाद्नारतः १०० कि.मी. परिमिते द्वरे सन्ति । गुहा शब्दस्य श्रवणमात्रेण आश्चर्यभावः कुतूहलं च उद्भवेत् विशेषतः बालेषु । अजन्तागुहानां दर्शनेन सः भावः न उद्भवेत् । यतः क्रि.पू.२०० वर्षे निर्मिताः एताः गुहाः बौद्धभिक्षणां निवासस्थानानि आसन् । ते साधनेतरावधौ चित्रशिल्पकलाभिः गुहानाम् अन्तर्भागाणाम् अलङ्करणे रताः भवन्ति स्म । सहजतया एव कलाकृतयः बुद्धस्य पूर्वजीवनसम्बद्धाः पूर्वजन्मसम्बद्धाः च भवन्ति स्म ।

प्रथमा गुहा

सर्वासु अपि कलाकृतिषु धार्मिकच्छाया परिद्दश्यते स्म् । भिक्षुभिः उपयुक्तानां वर्णादीनाम् उत्कृष्टताया: कारणतः शताधिकानां वर्षाणाम् अनन्तरम् अपि तत्रत्याः कलाकृतयः नावीन्ययुक्ताः इत्येव भान्ति । वर्णाः नशयमानाः सन्ति इति यदा लक्षितं तदा प्राचीनकलाकृतयः रक्षणीयाः एव इति महान् प्रयासः आचरितः । ब्रिटीश-आखेटकैः एताः गुहाः १८१९ तमे वर्षे अभिज्ञाताः । ईस्ट्-इण्डियाकम्पनीजनैः एतासां कलाकृतीनां प्रतिकृतिप्राप्तये प्रयासः कृते । अत्र ३० गुहाः सन्ति । तासु ५ गुहाः ‘चैत्यगृहणि’ इति निर्दिश्यन्ते । अवशिष्टाः ‘विहाराः’ ‘आश्रमाः’ इति वा निर्दिश्यन्ते । घनशिलाभ्यः एताः गुहाः उत्खाताः स्युः इति भाव्यते । प्रवेशद्वाराणि तु उत्कृष्टाभिः कलाकृतिभः विशेषतः अलङ्कृतानि द्दश्यन्ते ।

नवमा गुहा

‘एताः अजन्ता -गुहाः बौद्धमतीयायाः कलायाः अत्युत्कृष्टाश्रय -भूताः’ इति वर्णयन्त्या युनेस्कोसंस्थया १९८३ तमे वर्षे एतासां गुहानां विविरणं जागतिकानां पारम्परिकाणां स्थलानाम् आवल्यां योजितम् अस्ति ।

गुहादेवालयाः

अजन्तगुहा २।

एल्लोरा, अजन्ता इत्यादिषु गुहादेवालयेषु स्थितानि भितिचित्राणि भवतां मनः आकृष्टवन्ति स्युः एव । कठिनासु अपि शीलासु एअताः गुहाः कथं निर्मिताः स्युः इति आश्छर्यं स्यात खलु भवताम् । भवन्तः कदाचित् वा विहाराय समुद्रतीरं गतवन्तः स्युः एव खलु ? जलक्रीडायाः अनन्तरं सिकताभिः नीडादिकं रचितवन्तः स्युः अपि । तदवसरे भवद्भिः आदौ सिकताराशिः निर्मितः स्यात् । ततः प्रकोष्ठादयः निर्मिताः स्युः सिकतानाम् अपनयनेन । एवमेव निर्मियन्ते शिलागुहाः अपि । शीलागुहासु मन्दिरस्य निर्माणम् अपि एतेनैव क्रमेण भवै । इष्टिकायाः उपरि इष्टिकानां स्थापनं तत्र न भवति । भारते शिलाकर्तनपुरस्सरं गुहादीनां निर्माणस्य आरम्भः आरम्भः अभवत् २००० वर्षेभ्यः पूर्वम् आदौ पर्वतस्थायाः शिलायाः उपरि निर्मीयमाणायाः रचनायाः बाह्यं रुपं रेखया चित्र्यते । ततः अनपेक्षितान् भगान् अपनीय रचनानिर्माणं क्रियते । आदौ ऊर्ध्वभागस्य (छ्देः) निर्माणं भव्ति, ततः अवशिष्टाः भागाः निर्मीयन्ते । केरलमुम्बयीप्रभृतिषु स्थलेषु द्दश्यमानाः गुहाः १९०० वर्षेभ्यः पूव्रं रचिताः । परस्पराभिमुखतया रचिताः अत्रत्याः स्तम्भाः चित्ताकर्षकाः सन्ति । अनपेक्षितान् शिलाभागान् ये अपन्यन्ति ते प्रायः भवन्ति वृत्तिनिपुणाः । एवं हि विश्वस्यते यत् एल्लोरास्थं कैलासमन्दिरं निर्मितवान् शिल्पी प्रायः स्वयमपि न जानति स्म यत् मया निर्मितं मन्दिरम् एवम् अपूर्वं भवेत् इति ।

एल्लोरा गुहा १६।








External links

फलकम्:EB1911

फलकम्:Aurangabad district, Maharashtra topics फलकम्:World Heritage Sites in India

फलकम्:Link FA

"https://sa.wikipedia.org/w/index.php?title=अजन्तागुहाः&oldid=123453" इत्यस्माद् प्रतिप्राप्तम्