"श्रीलङ्का" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) robot Removing: nap:Sri Lanka (deleted)
(लघु) r2.7.2) (robot Modifying: km:ស្រីលង្កា
पङ्क्तिः ८३: पङ्क्तिः ८३:
[[ka:შრი-ლანკა]]
[[ka:შრი-ლანკა]]
[[kk:Шри-Ланка]]
[[kk:Шри-Ланка]]
[[km:ស្រីលង្កា]]
[[km:បូជនីយដ្ឋាន​ដែនកោះ​លង្កា]]
[[kn:ಶ್ರೀಲಂಕಾ]]
[[kn:ಶ್ರೀಲಂಕಾ]]
[[ko:스리랑카]]
[[ko:스리랑카]]

०६:०९, १० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

श्रीलंका एशियामहाद्वीपॆ दक्षिणदिशि विद्यमानः एक: देशः । अस्य अन्य नाम सिंहलद्वीप: इति। अस्य द्वीपराष्ट्रस्य राजधानी कॊलंबॊ अस्ति। अस्य दॆशस्य उत्तरभागे भारतदेश:, पूर्वभागे मालदीव च स्तः । अस्मिन् दॆशॆ सिंहल-तमिलसमुदायौ वसतः। अत एव सिंहलभाषा तमिलभाषा च अत्र प्रमुखे भाषे स्तः।

लङ्कायाः उल्लॆख: रामायणमहाग्रन्थे भवति। पाकजलडमरुमध्य रामायणस्य रामसॆतुनाम्ना अपि विख्यातम् अस्ति ।

सम्बद्धाः विषया:

लिट्टॆ

"https://sa.wikipedia.org/w/index.php?title=श्रीलङ्का&oldid=126586" इत्यस्माद् प्रतिप्राप्तम्