"होय्सळाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१२ शतकस्य मध्यभागे कल्याणिचालुक्या... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०५:२६, १९ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

१२ शतकस्य मध्यभागे कल्याणिचालुक्यानां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं हळेबीडस्य होय्सलेषु, वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-काकतीयराज्ययोः प्रदेशे विजयनगरसाम्राज्यम् आरब्धम् ।

"https://sa.wikipedia.org/w/index.php?title=होय्सळाः&oldid=127717" इत्यस्माद् प्रतिप्राप्तम्