"प्रभासंयोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding tt:Фотосинтез
(लघु) →‎निर्देशाः: gen fixes using AWB
पङ्क्तिः ५: पङ्क्तिः ५:
#http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm
#http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm


[[वर्गः:जीवशास्त्रम्]]
[[वर्गः:जीवशास्त्रम्|प्रभासंयोगः]]


[[af:Fotosintese]]
[[af:Fotosintese]]

१८:०४, १९ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

पादपपर्णेषु प्रभासंयोगः प्रतिपद्यते

पार्थिवरसः स्यन्दनेन पत्रम् याति। तत्र स: वायुना रञ्जकेन सह संयोगं प्राप्य आहारम् उत्पादयति। ततः भोज्यम् मलम् च उपाहिते।

निर्देशाः

  1. पराशरवृक्षायुर्वेदस्य चतुर्थोध्यायः
  2. http://www.infinityfoundation.com/mandala/t_es/t_es_tiwar_botany.htm
"https://sa.wikipedia.org/w/index.php?title=प्रभासंयोगः&oldid=131145" इत्यस्माद् प्रतिप्राप्तम्