"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
पङ्क्तिः १८: पङ्क्तिः १८:


==लिपिः==
==लिपिः==
[[Image:The_'Ten_Indus_Scripts'_discovered_near_the_northern_gateway_of_the_Dholavira_citadel.jpg|thumb|दश सिन्धु-अक्षराणि. 2000 BCE]]
[[Image:The 'Ten Indus Scripts' discovered near the northern gateway of the Dholavira citadel.jpg|thumb|दश सिन्धु-अक्षराणि. 2000 BCE]]


[[वर्गः:इतिहासः]]
==इदमपि दृश्यताम्==
==इदमपि दृश्यताम्==
[[कांस्यकालम्]]
[[कांस्यकालम्]]

[[वर्गः:इतिहासः|सिन्धुखातसंस्कृतिः]]


[[ar:حضارة وادي السند]]
[[ar:حضارة وادي السند]]

१९:२३, १९ सेप्टेम्बर् २०११ इत्यस्य संस्करणं



सिन्धुखातसंस्कृतिः

सिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता।

नगराणि

मोहेञ्जोदारोपुरी

सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।

कला धर्मश्च

नृत्यन्ती बालिका
सिन्धुखातमुद्रिकाः

ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।

लिपिः

दश सिन्धु-अक्षराणि. 2000 BCE

इदमपि दृश्यताम्

कांस्यकालम्

"https://sa.wikipedia.org/w/index.php?title=सिन्धुसंस्कृतिः&oldid=131972" इत्यस्माद् प्रतिप्राप्तम्