"राजविद्याराजगुह्ययोगः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः ३५: पङ्क्तिः ३५:
:[[९.३३ किं पुनर्ब्राह्मणाः....]]
:[[९.३३ किं पुनर्ब्राह्मणाः....]]
:[[९.३४ मन्मना भव....]]
:[[९.३४ मन्मना भव....]]
==सम्बद्धसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==
*[http://wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लिकाः)
*[[भगवद्गीता]]



[[als:Bhagavad Gita]]
[[ar:البهاغافاد غيتا]]
[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bg:Бхагавад гита]]
पङ्क्तिः ४५: पङ्क्तिः ४९:
[[de:Bhagavad Gita]]
[[de:Bhagavad Gita]]
[[el:Μπαγκαβάτ Γκίτα]]
[[el:Μπαγκαβάτ Γκίτα]]
[[eo:Bhagavadgitao]]
[[en:Bhagavad Gita]]
[[eo:Bagavadgito]]
[[es:Bhagavad-gītā]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[et:Bhagavadgītā]]

०७:४७, २० सेप्टेम्बर् २०११ इत्यस्य संस्करणं

अध्यायस्य सारः

श्लोकानाम् आवलिः

९.१ इदं तु ते गुह्यतं....
९.२ राजविद्या राजं ....
९.३ अश्रद्धधानाः....
९.४ मया ततमिदं....
९.५ न च मत्स्थानि....
९.६ यथाकाशस्थितः....
९.७ सर्वभूतानि कौं....
९.८ प्रकृतिं स्वामवं....
९.९ न च मां तानि....
९.१० मयाध्यक्षेण प्रकृं....
९.११ अवजानन्ति मां....
९.१२ मोघाशा मोघं ....
९.१३ महात्मानस्तु मां....
९.१४ सततं कीर्तयन्तो....
९.१५ ज्ञानयज्ञेन चापि....
९.१६ अहं क्रतुरहं....
९.१७ पितामह्स्य जग....तः
९.१८ गतिर्भर्ता प्रभुः....
९.१९ तपाम्यहमहं....
९.२० त्रैविद्या मां ....
९.२१ ते तं भुक्त्वा ....
९.२२ अनन्याश्चिन्तयन्तो....
९.२३ येऽप्यन्यदेवताः....
९.२४ अहं हि सर्वं....
९.२५ यान्ति देवव्रताः....
९.२६ पत्रं पुष्पं फलं....
९.२७ यत्करोषि यदं....
९.२८ शुभाशुभफलैः....
९.२९ समोहं सर्वभूतेषु....
९.३० अपि चेत्सु....
९.३१ क्षिप्रं भवति धर्मा....
९.३२ मां हि पार्थ....
९.३३ किं पुनर्ब्राह्मणाः....
९.३४ मन्मना भव....

सम्बद्धसम्पर्कतन्तुः