"बिजापुरम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) gen fixes using AWB
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
'''बिजापुरः''' नगरः कर्नाटक प्रान्तॆ स्तिथ एकः नगरःमण्डल | विजयपुर इति एतद् नगरस्य पुरातन नामः |
'''बिजापुरनगरं''' [[कर्णाटक]]प्रान्तॆ स्तिथं नगरंमण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम

बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।



[[वर्गः:नगरानि|बिजापुरः]]
[[वर्गः:नगरानि|बिजापुरः]]

१०:०७, २८ सेप्टेम्बर् २०११ इत्यस्य संस्करणं

बिजापुरनगरं कर्णाटकप्रान्तॆ स्तिथं नगरं च मण्डलकेन्द्रं च। विजयपुर इति एतस्य नगरस्य पुरातनं नाम ।

बिजापुरनगरस्य समीपे शिवगिरिस्थले ९५ पादपरिमितोन्नता शिवमूर्तिः अस्ति । शिवरात्रिसमये विशेषः उत्सवः अत्र भवति । बिजापुरनगरे जैनानां सहस्रफणिपार्श्वनाथमन्दिरं ३५०० वर्षप्राचीनम् अस्ति । सहस्रशीर्षवान् नागराजः पार्श्वनाथमूर्तेः उपरि अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=बिजापुरम्&oldid=134752" इत्यस्माद् प्रतिप्राप्तम्