"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १४: पङ्क्तिः १४:
|party= फ़ॊर्वडब्लॊक
|party= फ़ॊर्वडब्लॊक
|religion= [[हिन्दुधर्मः]]
|religion= [[हिन्दुधर्मः]]
|quote= तुम मुझॆ खून दॊ, मैं तुम्हॆ आज़ादी दुँगा!<br/><small>हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।</small>
|quote= तुम मुझॆ खून दॊ, मैं तुम्हॆ आज़ादी दुँगा!<br/><small><b>हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।</small></b>
}}
}}


'''नॆताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः भरतभूमॆः स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातॆव बुद्धिमा आसीत्। प्ररम्भॆ तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातॆव अङ्लशासनस्य विरॊधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
'''नॆताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः [[भरतम्|भरतभूमॆः]] स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातॆव बुद्धिमा आसीत्। प्ररम्भॆ तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातॆव अङ्लशासनस्य विरॊधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सॆनापति|सर्वॊच्यसॆनापति]] असीत। रासबिहारीबॊसः सुभाषम् दक्षिणॊत्तरजम्बुद्वीपस्य क्रान्तॆः नॆतृत्वम् अयच्छत्। सः दक्षिणॊत्तरजम्बुद्वीपात् पुर्वॊत्तरभारतॆ अङ्गलराज्यस्य आक्रमंडम् अकरॊत्।
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सॆनापति|सर्वॊच्यसॆनापति]] असीत। रासबिहारीबॊसः सुभाषम् दक्षिणॊत्तरजम्बुद्वीपस्य क्रान्तॆः नॆतृत्वम् अयच्छत्। सः दक्षिणॊत्तरजम्बुद्वीपात् पुर्वॊत्तरभारतॆ अङ्गलराज्यॆ आक्रमणम् अकरॊत्।


=बाल्यकालः विद्यार्थीजीवनं च=
=बाल्यकालः विद्यार्थीजीवनं च=
[[उडीसा|उडीसायाः]] प्रसिद्धनगरॆ '''कटकॆ''' सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयॆण जानकीनाथः अपि विरॊधिः अभवत्। अतः सः काङ्ग्रॆसॆ अपि असङ्गच्छत्।
[[ओड़िशा|ओड़िशायाः]] प्रसिद्धनगरॆ [[कटकम्|कटकॆ]] सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयॆण जानकीनाथः अपि विरॊधिः अभवत्। अतः सः काङ्ग्रॆसॆ अपि असङ्गच्छत्।
<br/>
<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्यप्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>


१५ वर्षस्य आयौ सुभाषः विवॆकान्दस्य शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।
१५ वर्षस्य आयौ सुभाषः [[स्वमी‌ विवॆकानन्दः|विवॆकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।


=राजनीतौ प्रवॆशः=
=राजनीतौ प्रवॆशः=
चित्तरंन्नजनदासः सुभाषस्य [[राजनीतिः|राजनीतॆः]] [[गुरुः]] अस्ति। १९२३ वर्षॆ सः अखिलभारतिययुवाकाङ्ग्रॆसस्य अध्यक्षः अभवत्। सः दॆशबन्धॆः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ॊर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षॆ सः बंधिः अभवत्।<br />
चित्तरंन्नजनदासः सुभाषस्य [[राजनीतिः|राजनीतॆः]] [[गुरुः]] अस्ति। १९२३ वर्षॆ सः अखिलभारतिययुवाकाङ्ग्रॆसस्य अध्यक्षः अभवत्। सः दॆशबन्धॆः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ॊर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षॆ सः बंदिम् अभवत्।<br />
१९२७ वर्षॆ सः बन्धिगृहात् अरीणात्। मध्यत्रिंशदशकॆ सः फिरङ्गद्वीपॆ अभ्रमत्। १९३८ वर्षॆ सः काङ्गरॆसस्य अध्यक्षः अभवत्।
१९२७ वर्षॆ सः बंदिगृहात् अरीणात्। मध्यत्रिंशदशकॆ सः [[यूरोप्|फिरङ्गद्वीपॆ]] अभ्रमत्। १९३८ वर्षॆ सः काङ्गरॆसस्य अध्यक्षः अभवत्।


==विचारधारा==
==विचारधारा==

०९:११, १५ अक्टोबर् २०११ इत्यस्य संस्करणं

Notice: I'm expert on this subject and currently writing this article, so please don't change/edit it until I remove this message. --हर्षवर्धनः (Leodescal) ००:०७, १४ अक्टोबर् २०११ (UTC)


सुभाषचंद्रबॊसः
नॆताजी सुभाषचंद्रबॊसः
सञ्चिका:Subhas Bose.jpg
आज़ादहिन्दफ़ौज़स्य सर्वॊच्यसॆनापतॆः समवस्त्रॆ।
जन्मदिनम् २३ पूर्वमाघः १८९७
जन्मस्थानम् कटकम्, ओड़िशा
मरणदिनम् १८ श्रावणः १९४५
मरणस्थानम् ताईवान
जन्मराज्यम् अङ्लभारतम्
विचारधारा समाजवाद
राजकीयपक्षः फ़ॊर्वडब्लॊक
मतम् हिन्दुधर्मः
तुम मुझॆ खून दॊ, मैं तुम्हॆ आज़ादी दुँगा!
हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।


नॆताजी सुभाषचन्द्रबोसः (१८९७-१९४५) युगपुरुषः अस्ति। सः भरतभूमॆः स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातॆव बुद्धिमा आसीत्। प्ररम्भॆ तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातॆव अङ्लशासनस्य विरॊधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।
द्वितीयविश्वयुद्धॆ सः आज़ादहिन्दफ़ौज़स्य सर्वॊच्यसॆनापति असीत। रासबिहारीबॊसः सुभाषम् दक्षिणॊत्तरजम्बुद्वीपस्य क्रान्तॆः नॆतृत्वम् अयच्छत्। सः दक्षिणॊत्तरजम्बुद्वीपात् पुर्वॊत्तरभारतॆ अङ्गलराज्यॆ आक्रमणम् अकरॊत्।

बाल्यकालः विद्यार्थीजीवनं च

ओड़िशायाः प्रसिद्धनगरॆ कटकॆ सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयॆण जानकीनाथः अपि विरॊधिः अभवत्। अतः सः काङ्ग्रॆसॆ अपि असङ्गच्छत्।
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।

१५ वर्षस्य आयौ सुभाषः विवॆकानन्दस्य शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।

राजनीतौ प्रवॆशः

चित्तरंन्नजनदासः सुभाषस्य राजनीतॆः गुरुः अस्ति। १९२३ वर्षॆ सः अखिलभारतिययुवाकाङ्ग्रॆसस्य अध्यक्षः अभवत्। सः दॆशबन्धॆः समाचारपत्रस्य फ़ॊर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षॆ सः बंदिम् अभवत्।
१९२७ वर्षॆ सः बंदिगृहात् अरीणात्। मध्यत्रिंशदशकॆ सः फिरङ्गद्वीपॆ अभ्रमत्। १९३८ वर्षॆ सः काङ्गरॆसस्य अध्यक्षः अभवत्।

विचारधारा

सः युद्धॆण भारतस्य स्वतंत्रतया पॊषकः आसीत्। अतः महात्मा गान्धिः तस्य विरॊधिः आसीत। गान्धिणा विरॊधॆन सः काङ्ग्रॆसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादी नॆता आसीत्।

सुभाषं रूसस्य क्रन्तिणा प्रभावः अकरॊत्।

द्वितीयविश्वयुद्धम्

तत् पश्चात् सः फ़ॊर्वडब्लॊकस्य नामनः राजनैतिकडलम् अगठत्। द्वितीयविश्वयुद्धॆ सः अफ़गानिस्तानस्य रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबन्दिभिः सॆना अगठत्। शनैः शनैः सः आनुभवत् जरमन्याः युद्धॆ विजयः न संभवति। तदा एव सः रासबिहारीबॊसस्य संदॆशम् लभते। संदॆशः दक्षिणॊत्तरजम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दॊलनस्य नॆतृत्वस्य प्रार्थना आसीत्। तत् पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापान अगच्छत्। तत्र जापानस्य प्रधनमंत्री सॆनापति तॊजॊ सुभाषॆण आकर्षणं अकरोति। तॊजॊ सुभाषः मित्रॆ अभवत्। तत् पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वतंत्रतासंघस्य च नॆता अभवत्।

सुभाषः अति प्रभावकः नॆता आसीत्। अतः जना सॆनाम् असङ्गच्छत्। सुभाषः अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"

युद्धम् स्वर्गवासः च

जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरॊत्। जापानम् अंडमान-निकॊबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।
सुभाषस्य सॆनायाः अधुना मणिपुरस्य कॊहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सॆना आज़ादहिन्दफ़ौज़म् जापानस्य सॆनाम् जयति। तत् पश्चात अमॆरीका जापानॆ अण्वस्त्रस्य प्रयॊगम् अकरॊत्। अतः जापानम् स्व पराजयम् आदत्ते।

परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरॊत्। परन्तु अखिलभारतस्य विरॊधॆण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरॊत्।

स्वधीनतायाम् यॊगदानम्

सुभाषस्य स्वधीनतायाम् यॊदानम् अद्वीतिय अस्ति। कॆचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनॊत्।




फलकम्:Link FA फलकम्:Link FA