"शीतरक्तप्राणिनः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:०८, २४ अक्टोबर् २०११ इत्यस्य संस्करणं

केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः इति उच्यन्ते ।

"https://sa.wikipedia.org/w/index.php?title=शीतरक्तप्राणिनः&oldid=140167" इत्यस्माद् प्रतिप्राप्तम्