"फलकम्:मुख्यपृष्ठं - ज्ञायते किं भवता ?" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु)No edit summary
removind till copyright issue is not solved
पङ्क्तिः १: पङ्क्तिः १:
[[file:Samskritam.JPG|right|80px]]
* [[भाषा|भाषायाः]] चत्वारो भेदाः- परा,पश्यन्ती,मध्यमा,वैखरी इति ।
* [[भाषा|भाषायाः]] चत्वारो भेदाः- परा,पश्यन्ती,मध्यमा,वैखरी इति ।
* [[संस्कृतम्|संस्कृतभाषायाः]] लिप्याः नाम [[देवनागरी]] ।
* [[संस्कृतम्|संस्कृतभाषायाः]] लिप्याः नाम [[देवनागरी]] ।
* [[संस्कृतम्|संस्कृतभाषा]]भारतस्य २२ अनुसूचितासु भाषासु अन्यतमा अस्ति।
* [[संस्कृतम्|संस्कृतभाषा]]भारतस्य २२ अनुसूचितासु भाषासु अन्यतमा अस्ति।
* [[संस्कृतम्|संस्कृतस्य]] प्राचीनतमं साहित्यम् [[ऋग्वेदः]] विश्वसाहित्यस्य सर्वप्राचीनः ग्रन्थः इति परिगण्यते।
* [[संस्कृतम्|संस्कृतस्य]] प्राचीनतमं साहित्यम् [[ऋग्वेदः]] विश्वसाहित्यस्य सर्वप्राचीनः ग्रन्थः इति परिगण्यते।
* संस्कृतस्य सुप्रसिद्धा मासपत्रिका [[सम्भाषणसन्देशः]] ।
* संस्कृतस्य सुप्रसिद्धा मासपत्रिका [[सम्भाषणसन्देशः]] ।
* संस्कृतस्य दैनिकपत्रिके सुधर्मा,नवप्रभातम् ।
* संस्कृतस्य दैनिकपत्रिके सुधर्मा,नवप्रभातम् ।

१३:२८, २१ नवेम्बर् २०११ इत्यस्य संस्करणं

  1. शिक्षा
  2. व्याकरणम्
  3. छन्दः
  4. निरुक्तम्
  5. ज्योतिष्यम्
  6. कल्पः