"छत्राकम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|right|200px|छत्राकाणि [[चित्रम्... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:४४, २८ नवेम्बर् २०११ इत्यस्य संस्करणं

छत्राकाणि
अन्यविधछत्राकम्

एतत् छत्राकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् छत्राकम् आङ्ग्लभाषायां Mushroom इति उच्यते । एतत् छत्राकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनम् इत्यादिकं निर्मीयते । एतत् छत्राकं बहुवर्णीयं, बहुविधं, बह्वाकारकं चापि भवति ।

रक्तवर्णीयं छत्राकम्
"https://sa.wikipedia.org/w/index.php?title=छत्राकम्&oldid=145474" इत्यस्माद् प्रतिप्राप्तम्