"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) clean up, replaced: ॆ → े (70), ॊ → ो (43) using AWB
पङ्क्तिः १: पङ्क्तिः १:
{{निर्वाचित_लेख}}
{{निर्वाचित_लेख}}
{{नेता
{{नॆता
|name= सुभाषचंद्रबोसः <br/>नेताजी सुभाषचंद्रबोसः
|name= सुभाषचंद्रबॊसः <br/>नॆताजी सुभाषचंद्रबॊसः
|image= Subhas Bose.jpg
|image= Subhas Bose.jpg
|caption= आज़ादहिन्दफ़ौज़स्य सर्वॊच्यसॆनापतॆः समवस्त्रॆ।
|caption= आज़ादहिन्दफ़ौज़स्य सर्वोच्यसेनापतेः समवस्त्रे।
|birth_date= २३ पूर्वमाघः १८९७
|birth_date= २३ पूर्वमाघः १८९७
|birth_place= [[कटकम्]], [[ओड़िशा]]
|birth_place= [[कटकम्]], [[ओड़िशा]]
पङ्क्तिः ११: पङ्क्तिः ११:
|birth_state= अङ्लभारतम्
|birth_state= अङ्लभारतम्
|ideology= समाजवाद
|ideology= समाजवाद
|party= फ़ोर्वडब्लोक
|party= फ़ॊर्वडब्लॊक
|religion= [[हिन्दुधर्मः]]
|religion= [[हिन्दुधर्मः]]
|quote= तुम मुझॆ खून दॊ, मैं तुम्हॆ आज़ादी दुँगा!<br/><small><b>हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।</small></b>
|quote= तुम मुझे खून दो, मैं तुम्हे आज़ादी दुँगा!<br/><small>'''हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।</small>'''
}}
}}


'''नॆताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः [[भारतम्|भारतभूमॆः]] स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातॆव बुद्धिमा आसीत्। प्ररम्भॆ तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातॆव अङ्लशासनस्य विरॊधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
'''नेताजी सुभाषचन्द्रबोसः''' (१८९७-१९४५) युगपुरुषः अस्ति। सः [[भारतम्|भारतभूमेः]] स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातेव बुद्धिमा आसीत्। प्ररम्भे तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातेव अङ्लशासनस्य विरोधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।<br/>
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सॆनापति|सर्वॊच्यसॆनापति]] असीत। रासबिहारीबॊसः सुभाषम् दक्षिणॊत्तरजम्बुद्वीपस्य क्रान्तॆः नॆतृत्वम् अयच्छत्। सः दक्षिणॊत्तरजम्बुद्वीपात् पुर्वॊत्तरभारतॆ अङ्गलराज्यॆ आक्रमणम् अकरॊत्।
[[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] [[सेनापति|सर्वोच्यसेनापति]] असीत। रासबिहारीबोसः सुभाषम् दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत्। सः दक्षिणोत्तरजम्बुद्वीपात् पुर्वोत्तरभारते अङ्गलराज्ये आक्रमणम् अकरोत्।


=बाल्यकालः विद्यार्थीजीवनं च=
=बाल्यकालः विद्यार्थीजीवनं च=
[[ओड़िशा|ओड़िशायाः]] प्रसिद्धनगरॆ [[कटकम्|कटकॆ]] सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयॆण जानकीनाथः अपि विरॊधिः अभवत्। अतः सः काङ्ग्रॆसॆ अपि असङ्गच्छत्।
[[ओड़िशा|ओड़िशायाः]] प्रसिद्धनगरे [[कटकम्|कटके]] सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयेण जानकीनाथः अपि विरोधिः अभवत्। अतः सः काङ्ग्रेसे अपि असङ्गच्छत्।
<br/>
<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बॆ १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकॊणः अङ्गलदॆशॆव सम आसीत्। तत्र तस्य जातियभॆदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकॆभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालयॆ अप्रविष्टत्। विद्यालस्य प्रधानः बॆनीमाधवः सुभाषम् अप्रभावत्।<br/>
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बे १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकोणः अङ्गलदेशेव सम आसीत्। तत्र तस्य जातियभेदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकेभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालये अप्रविष्टत्। विद्यालस्य प्रधानः बेनीमाधवः सुभाषम् अप्रभावत्।


१५ वर्षस्य आयौ सुभाषः [[स्वामी विवेकानन्दः|विवॆकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरॊत्। तत् पश्चात् सः अङ्लदॆशॆ I.C.S. परिक्षापि उत्तीर्णः।
१५ वर्षस्य आयौ सुभाषः [[स्वामी विवेकानन्दः|विवेकानन्दस्य]] शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरोत्। तत् पश्चात् सः अङ्लदेशे I.C.S. परिक्षापि उत्तीर्णः।


=राजनीतौ प्रवॆशः=
=राजनीतौ प्रवेशः=
चित्तरंन्नजनदासः सुभाषस्य [[राजनीतिः|राजनीतॆः]] [[गुरुः]] अस्ति। १९२३ वर्षॆ सः अखिलभारतिययुवाकाङ्ग्रॆसस्य अध्यक्षः अभवत्। सः दॆशबन्धॆः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ॊर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षॆ सः बंदिम् अभवत्।<br />
चित्तरंन्नजनदासः सुभाषस्य [[राजनीतिः|राजनीतेः]] [[गुरुः]] अस्ति। १९२३ वर्षे सः अखिलभारतिययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत्। सः देशबन्धेः [[समाचारपत्रम्|समाचारपत्रस्य]] फ़ोर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षे सः बंदिम् अभवत्।<br />
१९२७ वर्षॆ सः बंदिगृहात् अरीणात्। मध्यत्रिंशदशकॆ सः [[यूरोप्|फिरङ्गद्वीपॆ]] अभ्रमत्। १९३८ वर्षॆ सः काङ्गरॆसस्य अध्यक्षः अभवत्।
१९२७ वर्षे सः बंदिगृहात् अरीणात्। मध्यत्रिंशदशके सः [[यूरोप्|फिरङ्गद्वीपे]] अभ्रमत्। १९३८ वर्षे सः काङ्गरेसस्य अध्यक्षः अभवत्।


==विचारधारा==
==विचारधारा==
सः युद्धॆण भारतस्य स्वतंत्रतया पॊषकः आसीत्। अतः [[महात्मा गान्धिः]] तस्य विरॊधिः आसीत। गान्धिणा विरॊधॆन सः काङ्ग्रॆसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादी नॆता आसीत्।
सः युद्धेण भारतस्य स्वतंत्रतया पोषकः आसीत्। अतः [[महात्मा गान्धिः]] तस्य विरोधिः आसीत। गान्धिणा विरोधेन सः काङ्ग्रेसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादी नेता आसीत्।


सुभाषं रूसस्य क्रन्तिणा प्रभावः अकरॊत्।
सुभाषं रूसस्य क्रन्तिणा प्रभावः अकरोत्।


=द्वितीयविश्वयुद्धम्=
=द्वितीयविश्वयुद्धम्=
[[चित्रम्:Bundesarchiv Bild 101III-Alber-064-03A, Subhas Chandra Bose bei Heinrich Himmler.jpg|thumb|right|200px|सुभाषः नज़ीअफ़सरॆण सम अतिष्टत्।]]
[[चित्रम्:Bundesarchiv Bild 101III-Alber-064-03A, Subhas Chandra Bose bei Heinrich Himmler.jpg|thumb|right|200px|सुभाषः नज़ीअफ़सरेण सम अतिष्टत्।]]
[[चित्रम्:Greater East Asia Conference.JPG|thumb|left|200px|]]
[[चित्रम्:Greater East Asia Conference.JPG|thumb|left|200px|]]
तत् पश्चात् सः [[फ़ॊर्वडब्लॊक|फ़ॊर्वडब्लॊकस्य]] नामनः [[राजनैतिकडलम्]] अगठत्। [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धॆ]] सः [[अफगानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़_हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबन्दिभिः [[सॆना]] अगठत्। शनैः शनैः सः आनुभवत् जरमन्याः [[युद्धम्|युद्धॆ]] विजयः न संभवति। तदा एव सः रासबिहारीबॊसस्य संदॆशम् लभते। संदॆशः दक्षिणॊत्तरजम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दॊलनस्य नॆतृत्वस्य प्रार्थना आसीत्। तत् पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापान अगच्छत्। तत्र जापानस्य प्रधनमंत्री [[सॆनापति]] तॊजॊ सुभाषॆण आकर्षणं अकरोति। तॊजॊ सुभाषः मित्रॆ अभवत्। तत् पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वतंत्रतासंघस्य च नॆता अभवत्।
तत् पश्चात् सः [[फ़ोर्वडब्लोक|फ़ोर्वडब्लोकस्य]] नामनः [[राजनैतिकडलम्]] अगठत्। [[द्वितीयविश्वयुद्धम्|द्वितीयविश्वयुद्धे]] सः [[अफगानिस्तान|अफ़गानिस्तानस्य]] रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः [[ऐडॉल्फ़ हिटलर|हिटलरस्य]] समर्थनात् भारतस्य युद्धबन्दिभिः [[सेना]] अगठत्। शनैः शनैः सः आनुभवत् जरमन्याः [[युद्धम्|युद्धे]] विजयः न संभवति। तदा एव सः रासबिहारीबोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तरजम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत् पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापान अगच्छत्। तत्र जापानस्य प्रधनमंत्री [[सेनापति]] तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषः मित्रे अभवत्। तत् पश्चात् सः [[सिंगापोर|सिंगापोरम्]] अगच्छत्। तत्र सः [[आज़ादहिन्दफ़ौज़|आज़ादहिन्दफ़ौज़स्य]] भारतस्य स्वतंत्रतासंघस्य च नेता अभवत्।


सुभाषः अति प्रभावकः नॆता आसीत्। अतः जना सॆनाम् असङ्गच्छत्। सुभाषः अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"
सुभाषः अति प्रभावकः नेता आसीत्। अतः जना सेनाम् असङ्गच्छत्। सुभाषः अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"


==युद्धम् स्वर्गवासः च==
==युद्धम् स्वर्गवासः च==
[[चित्रम्:Andaman_Islands.PNG|thumb|right|250px|अंडमानद्वीपमाला]]
[[चित्रम्:Andaman Islands.PNG|thumb|right|250px|अंडमानद्वीपमाला]]
[[चित्रम्:आज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|320px|आज़दहिन्दफ़ौज़स्य सैन्ययात्रा]]
[[चित्रम्:आज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|320px|आज़दहिन्दफ़ौज़स्य सैन्ययात्रा]]
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरॊत्। जापानम् अंडमान-निकॊबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।<br/>
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अंडमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।<br/>
सुभाषस्य सॆनायाः अधुना मणिपुरस्य कॊहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सॆना आज़ादहिन्दफ़ौज़म् जापानस्य सॆनाम् जयति। तत् पश्चात अमॆरीका जापानॆ अण्वस्त्रस्य प्रयॊगम् अकरॊत्। अतः जापानम् स्व पराजयम् आदत्ते।<br/>
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत् पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।

परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरॊत्। परन्तु अखिलभारतस्य विरॊधॆण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरॊत्।

[[चित्रम्:Atomic_cloud_over_Hiroshima.jpg|thumb|bottom|200px|]]

=स्वधीनतायाम् यॊगदानम्=
सुभाषस्य स्वधीनतायाम् यॊदानम् अद्वीतिय अस्ति। कॆचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनॊत्।




परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।


[[चित्रम्:Atomic cloud over Hiroshima.jpg|thumb|bottom|200px|]]


=स्वधीनतायाम् योगदानम्=
सुभाषस्य स्वधीनतायाम् योदानम् अद्वीतिय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।


{{Link FA|ml}}
{{Link FA|ml}}
पङ्क्तिः ६८: पङ्क्तिः ६३:
[[de:Subhash Chandra Bose]]
[[de:Subhash Chandra Bose]]
[[en:Subhas Chandra Bose]]
[[en:Subhas Chandra Bose]]
[[eo:Subhas Chandra Bose]]
[[es:Subhas Chandra Bose]]
[[es:Subhas Chandra Bose]]
[[eo:Subhas Chandra Bose]]
[[fr:Subhash Chandra Bose]]
[[fr:Subhash Chandra Bose]]
[[gu:સુભાષચંદ્ર બોઝ]]
[[gu:સુભાષચંદ્ર બોઝ]]
[[ko:수바스 찬드라 보스]]
[[hi:नेताजी सुभाषचन्द्र बोस]]
[[hi:नेताजी सुभाषचन्द्र बोस]]
[[it:Subhas Chandra Bose]]
[[it:Subhas Chandra Bose]]
[[ja:スバス・チャンドラ・ボース]]
[[kn:ಸುಭಾಷ್ ಚಂದ್ರ ಬೋಸ್]]
[[kn:ಸುಭಾಷ್ ಚಂದ್ರ ಬೋಸ್]]
[[ko:수바스 찬드라 보스]]
[[ml:സുഭാസ് ചന്ദ്ര ബോസ്]]
[[ml:സുഭാസ് ചന്ദ്ര ബോസ്]]
[[mr:सुभाषचंद्र बोस]]
[[mr:सुभाषचंद्र बोस]]
[[ja:スバス・チャンドラ・ボース]]
[[no:Subhas Chandra Bose]]
[[no:Subhas Chandra Bose]]
[[pnb:سبھاش چندر بوس]]
[[pl:Subhas Czandra Bose]]
[[pl:Subhas Czandra Bose]]
[[pnb:سبھاش چندر بوس]]
[[pt:Subhas Chandra Bose]]
[[pt:Subhas Chandra Bose]]
[[ru:Бос, Субхас Чандра]]
[[ru:Бос, Субхас Чандра]]

१३:५१, १ डिसेम्बर् २०११ इत्यस्य संस्करणं


सुभाषचंद्रबोसः
नेताजी सुभाषचंद्रबोसः
सञ्चिका:Subhas Bose.jpg
आज़ादहिन्दफ़ौज़स्य सर्वोच्यसेनापतेः समवस्त्रे।
जन्मदिनम् २३ पूर्वमाघः १८९७
जन्मस्थानम् कटकम्, ओड़िशा
मरणदिनम् १८ श्रावणः १९४५
मरणस्थानम् ताईवान
जन्मराज्यम् अङ्लभारतम्
विचारधारा समाजवाद
राजकीयपक्षः फ़ोर्वडब्लोक
मतम् हिन्दुधर्मः
तुम मुझे खून दो, मैं तुम्हे आज़ादी दुँगा!
हिन्दी: यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।


नेताजी सुभाषचन्द्रबोसः (१८९७-१९४५) युगपुरुषः अस्ति। सः भारतभूमेः स्वतंत्रः कृतुम् निजप्राणान् अत्यजत्। सः बाल्यकालातेव बुद्धिमा आसीत्। प्ररम्भे तस्य पिता अङ्लशास्नस्य समर्थकः आसीत् परन्तु सुभाषः बाल्यकालातेव अङ्लशासनस्य विरोधिः आसीत्। सुभाषः स्वतंत्रभारतं अइच्छत्।
द्वितीयविश्वयुद्धे सः आज़ादहिन्दफ़ौज़स्य सर्वोच्यसेनापति असीत। रासबिहारीबोसः सुभाषम् दक्षिणोत्तरजम्बुद्वीपस्य क्रान्तेः नेतृत्वम् अयच्छत्। सः दक्षिणोत्तरजम्बुद्वीपात् पुर्वोत्तरभारते अङ्गलराज्ये आक्रमणम् अकरोत्।

बाल्यकालः विद्यार्थीजीवनं च

ओड़िशायाः प्रसिद्धनगरे कटके सः अजंमत्। तस्य पितुः नाम जानकीनाथः, मातुः नाम पारवती च आस्तां। जिलाधीशात् कलयेण जानकीनाथः अपि विरोधिः अभवत्। अतः सः काङ्ग्रेसे अपि असङ्गच्छत्।
सुभाषस्य कुटुम्बः विशालः आसीत्। कुटुम्बे १४ बालाः आसीत्। पंचवर्षस्य आयौ सुभाषः कटकस्य एका अङ्गलभाषाविद्यालयम् असङ्गच्छत्। विद्यालयस्य दृष्टिकोणः अङ्गलदेशेव सम आसीत्। तत्र तस्य जातियभेदभावम् सहनं अकरोत्। तत्र अङ्गलबालकानाम् स्थानम् भारतस्य बालकेभ्यः उच्चानाम् आसीत्। तत् पश्चात् तं भारतीयविद्यालये अप्रविष्टत्। विद्यालस्य प्रधानः बेनीमाधवः सुभाषम् अप्रभावत्।

१५ वर्षस्य आयौ सुभाषः विवेकानन्दस्य शिक्षात् अप्रभावत्। १६ वर्षस्य अयौ सुभाषः मैट्रिकस्य परीक्षा उत्तीर्णः अकरोत्। तत् पश्चात् सः अङ्लदेशे I.C.S. परिक्षापि उत्तीर्णः।

राजनीतौ प्रवेशः

चित्तरंन्नजनदासः सुभाषस्य राजनीतेः गुरुः अस्ति। १९२३ वर्षे सः अखिलभारतिययुवाकाङ्ग्रेसस्य अध्यक्षः अभवत्। सः देशबन्धेः समाचारपत्रस्य फ़ोर्वडस्य(Forward) सम्पादकः अपि अभवत्। १९२५ वर्षे सः बंदिम् अभवत्।
१९२७ वर्षे सः बंदिगृहात् अरीणात्। मध्यत्रिंशदशके सः फिरङ्गद्वीपे अभ्रमत्। १९३८ वर्षे सः काङ्गरेसस्य अध्यक्षः अभवत्।

विचारधारा

सः युद्धेण भारतस्य स्वतंत्रतया पोषकः आसीत्। अतः महात्मा गान्धिः तस्य विरोधिः आसीत। गान्धिणा विरोधेन सः काङ्ग्रेसाध्यक्षपदात् अनिष्क्रमत्। सः समाजवादी नेता आसीत्।

सुभाषं रूसस्य क्रन्तिणा प्रभावः अकरोत्।

द्वितीयविश्वयुद्धम्

सुभाषः नज़ीअफ़सरेण सम अतिष्टत्।

तत् पश्चात् सः फ़ोर्वडब्लोकस्य नामनः राजनैतिकडलम् अगठत्। द्वितीयविश्वयुद्धे सः अफ़गानिस्तानस्य रूसस्य च मार्गात् जर्मनीम् अगच्छत्। तत्र सः हिटलरस्य समर्थनात् भारतस्य युद्धबन्दिभिः सेना अगठत्। शनैः शनैः सः आनुभवत् जरमन्याः युद्धे विजयः न संभवति। तदा एव सः रासबिहारीबोसस्य संदेशम् लभते। संदेशः दक्षिणोत्तरजम्बुद्वीपस्य भारतस्य स्वातंत्रताआन्दोलनस्य नेतृत्वस्य प्रार्थना आसीत्। तत् पश्चात् सः नाज़ीआज्ञात् ब्रुडनवात् जापान अगच्छत्। तत्र जापानस्य प्रधनमंत्री सेनापति तोजो सुभाषेण आकर्षणं अकरोति। तोजो सुभाषः मित्रे अभवत्। तत् पश्चात् सः सिंगापोरम् अगच्छत्। तत्र सः आज़ादहिन्दफ़ौज़स्य भारतस्य स्वतंत्रतासंघस्य च नेता अभवत्।

सुभाषः अति प्रभावकः नेता आसीत्। अतः जना सेनाम् असङ्गच्छत्। सुभाषः अवदत्- "यूयम् मह्यम् रक्तम् यच्छ, अहं वः स्वाधीनता यच्छिष्यति।"

युद्धम् स्वर्गवासः च

अंडमानद्वीपमाला
आज़दहिन्दफ़ौज़स्य सैन्ययात्रा

जापानस्य सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अंडमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत् पश्चात् इदम् स्वतंत्रभारतस्य प्रथमराज्य अभवत्।
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत् पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।

परन्तु आज़ादहिन्दफ़ौज़ः स्व पराजयम् आदत्ते! सुभाषः विमानात् रूसम् गमतुम् अइच्छत्। परन्तु विमानदुर्घाटनया स्वर्गवासं अभवत्। अतः अधुना आज़ादहिन्दफ़ौज़ः अपि समर्पणम् अकरोत्। परन्तु अखिलभारतस्य विरोधेण अङ्गलसरकार आज़ादहिन्दफ़ौज़स्य सैनिकाः मुक्तम अकरोत्।

स्वधीनतायाम् योगदानम्

सुभाषस्य स्वधीनतायाम् योदानम् अद्वीतिय अस्ति। केचित् बुधाः अवदत्, सुभाषस्य भयात् एव भारतम् स्वाधीनताम् अप्राप्तनोत्।

फलकम्:Link FA फलकम्:Link FA