"सदस्यसम्भाषणम्:Viswaprabha" इत्यस्य संस्करणे भेदः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
→‎धन्यवादः: नवीन विभागः
पङ्क्तिः ५: पङ्क्तिः ५:


Thank you for the quick response. :-) [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) ११:३२, ३० नवम्बर् २०११ (UTC)
Thank you for the quick response. :-) [[User:Viswaprabha|Viswaprabha]] ([[User talk:Viswaprabha|चर्चा]]) ११:३२, ३० नवम्बर् २०११ (UTC)

== धन्यवादः ==

अहं बहोः कालात् भगवद्गीताश्लोकेभ्यः फलक-निर्माणार्थं चिन्तयामि स्म परन्तु समयाभावात् कर्तुं नापारयम्। अद्य भवता तत् कृतम्, तदर्थं धन्यवादं ज्ञापयामि। नमोनमः। -[[User:Hemant wikikosh|Hemant wikikosh]] ([[User talk:Hemant wikikosh|चर्चा]]) ०६:३५, २ दशम्बर् २०११ (UTC)

०६:३५, २ डिसेम्बर् २०११ इत्यस्य संस्करणं

{{subst:CFDNote|1=वर्गः:०१.अर्जुनविषादयोगः}} Viswaprabha (चर्चा) ००:२४, ३० नवम्बर् २०११ (UTC)

You have new messages at Shubha's talk page. Please see.शुभा (चर्चा) ११:१९, ३० नवम्बर् २०११ (UTC)
Dear Sir, Thank you for your concern for sa-wikipedia.. I usually work in sa-wikisource only.. I rarely come here.. However I see that Shubha bhagini is taking care of it.. That should be sufficient... Abhirama (चर्चा) ११:२८, ३० नवम्बर् २०११ (UTC)

Thank you for the quick response. :-) Viswaprabha (चर्चा) ११:३२, ३० नवम्बर् २०११ (UTC)

धन्यवादः

अहं बहोः कालात् भगवद्गीताश्लोकेभ्यः फलक-निर्माणार्थं चिन्तयामि स्म परन्तु समयाभावात् कर्तुं नापारयम्। अद्य भवता तत् कृतम्, तदर्थं धन्यवादं ज्ञापयामि। नमोनमः। -Hemant wikikosh (चर्चा) ०६:३५, २ दशम्बर् २०११ (UTC)

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Viswaprabha&oldid=149434" इत्यस्माद् प्रतिप्राप्तम्