"कर्कटराशिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) कर्कटः कर्कटः राशिः प्रति प्रविचलित।
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्र:karkrashi.jpg|thumb|right|250px|]]
कर्कटः द्वादश राशिनां मध्ये एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
कर्कटः द्वादश राशिनां मध्ये एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।



०३:४९, ४ डिसेम्बर् २०११ इत्यस्य संस्करणं

thumb|right|250px| कर्कटः द्वादश राशिनां मध्ये एक:। द्वादश राशयः मेषः, वृषः, मिथुन, कर्कटः, सिंह, तुला, वृश्चिकः धनुः मकरः, कुम्भः तथा मीनः सन्ति।

"https://sa.wikipedia.org/w/index.php?title=कर्कटराशिः&oldid=152325" इत्यस्माद् प्रतिप्राप्तम्