"तपाम्यहमहं वर्षं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) →‎सम्बद्धसम्पर्कतन्तुः: clean up, replaced: http://wikisource.org/wiki/भगवद्गीता → http://sa.wikisource.org/wiki/भगवद्गीता using AWB
पङ्क्तिः २६: पङ्क्तिः २६:
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[http://sa.wikisource.org/wiki/भगवद्गीता भगवद्गीता] (मूलश्लोकाः)
*[[भगवद्गीता]]
*[[भगवद्गीता]]

[[als:Bhagavad Gita]]
[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bn:ভগবদ্গীতা]]
[[ca:Bhagavad Gita]]
[[cs:Bhagavadgíta]]
[[da:Bhagavad Gita]]
[[de:Bhagavad Gita]]
[[el:Μπαγκαβάτ Γκίτα]]
[[en:Bhagavad Gita]]
[[eo:Bagavadgito]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[fa:بهگود گیتا]]
[[fi:Bhagavad Gita]]
[[fr:Bhagavad-Gītā]]
[[fy:Bagavad Gita]]
[[gu:ગીતા]]
[[he:בהגאוואד גיטה]]
[[hi:श्रीमद्भगवद्गीता]]
[[hr:Bhagavad Gita]]
[[hu:Bhagavad-gíta]]
[[id:Bhagawadgita]]
[[is:Bhagavad Gita]]
[[it:Bhagavadgītā]]
[[ja:バガヴァッド・ギーター]]
[[jv:Bhagawad Gita]]
[[ka:ბჰაგავადგიტა]]
[[kn:ಭಗವದ್ಗೀತೆ]]
[[ko:바가바드 기타]]
[[la:Bhagavadgita]]
[[lt:Bhagavadgita]]
[[mk:Бхагавад-гита]]
[[ml:ഭഗവദ്ഗീത]]
[[mr:भगवद्‌गीता]]
[[ms:Bhagavad Gita]]
[[ne:श्रीमद्भगवद्गीता]]
[[new:श्रीमदभागवत गीता]]
[[nl:Bhagavad gita]]
[[nn:Bhagavad-gita]]
[[no:Bhagavadgita]]
[[pl:Bhagawadgita]]
[[pnb:گیتا]]
[[pt:Bagavadguitá]]
[[ro:Bhagavad Gita]]
[[ru:Бхагавад-гита]]
[[sc:Bhagavad Gita]]
[[simple:Bhagavad Gita]]
[[sk:Bhagavadgíta]]
[[sl:Bhagavad-gita]]
[[sv:Bhagavad-Gita]]
[[ta:பகவத் கீதை]]
[[te:భగవద్గీత]]
[[th:ภควัทคีตา]]
[[tl:Bhagavad Gita]]
[[tr:Bhagavadgita]]
[[uk:Бгаґавад-Ґіта]]
[[ur:بھگوت گیتا]]
[[vi:Bhagavad Gita]]
[[zh:薄伽梵歌]]

०६:३९, ७ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
तपाम्यहमहं वर्षं निगृाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ १९ ॥

पदच्छेदः

तपामि अहम् अहं वर्षं निगृह्णामि अत्सृजामि च अमृतं च एव मृत्युः च सत् असत् च अहम् अर्जुन ॥ १९ ॥

अन्वयः

अर्जुन ! अहं तपामि, अहं वर्षं निगृामि, अहम् उत्सृजामि च । अहम् एव अमृतं च मृत्युः च सत् असत् च ।

पदार्थः

अर्जुन = हे अर्जुन !
अहं तपामि = अहं तापयामि
वर्षम् = वृष्टिम्
निगृामि = रुणध्मि
उत्सृजामि च= त्यजामि अपि
अमृतं च एव = अमृतम् अपि
मृत्युः च = मरणं च
सत् = स्थूलं दृश्यम्
असत् च = सूक्ष्मं च ।

तात्पर्यम्

अहमेव ग्रीष्मकाले आदित्यरूपः सन् जगदिदं तापयामि । वृष्टिकाले चतुरः मासान् जलं मुञ्चामि, अन्यान् अष्ट मासान् निगृामि । अहमेव सर्वेषां जीवनं मृत्युश्च । अहमेव स्थूलं दृश्यं सूक्ष्मं च ।

सम्बद्धसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=तपाम्यहमहं_वर्षं...&oldid=155176" इत्यस्माद् प्रतिप्राप्तम्