"अपाने जुह्वति प्राणं..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २८: पङ्क्तिः २८:


[[वर्गः:०४. ज्ञानकर्मसंन्यासयोगः]]
[[वर्गः:०४. ज्ञानकर्मसंन्यासयोगः]]

[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bn:ভগবদ্গীতা]]
[[ca:Bhagavad Gita]]
[[cs:Bhagavadgíta]]
[[da:Bhagavad Gita]]
[[de:Bhagavad Gita]]
[[el:Μπαγκαβάτ Γκίτα]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[fa:بهگود گیتا]]
[[fi:Bhagavad Gita]]
[[fr:Bhagavad-Gītā]]
[[fy:Bagavad Gita]]
[[gu:ગીતા]]
[[he:בהגאוואד גיטה]]
[[hi:श्रीमद्भगवद्गीता]]
[[hr:Bhagavad Gita]]
[[hu:Bhagavad-gíta]]
[[id:Bhagawadgita]]
[[is:Bhagavad Gita]]
[[it:Bhagavadgītā]]
[[ja:バガヴァッド・ギーター]]
[[jv:Bhagawad Gita]]
[[ka:ბჰაგავადგიტა]]
[[kn:ಭಗವದ್ಗೀತೆ]]
[[ko:바가바드 기타]]
[[la:Bhagavadgita]]
[[lt:Bhagavadgita]]
[[mk:Бхагавад-гита]]
[[ml:ഭഗവദ്ഗീത]]
[[mr:भगवद्‌गीता]]
[[ms:Bhagavad Gita]]
[[ne:श्रीमद्भगवद्गीता]]
[[new:श्रीमदभागवत गीता]]
[[nl:Bhagavad gita]]
[[nn:Bhagavad-gita]]
[[no:Bhagavadgita]]
[[pl:Bhagawadgita]]
[[pnb:گیتا]]
[[pt:Bagavadguitá]]
[[ro:Bhagavad Gita]]
[[ru:Бхагавад-гита]]
[[sc:Bhagavad Gita]]
[[simple:Bhagavad Gita]]
[[sk:Bhagavadgíta]]
[[sl:Bhagavad-gita]]
[[sv:Bhagavad-Gita]]
[[ta:பகவத் கீதை]]
[[te:భగవద్గీత]]
[[th:ภควัทคีตา]]
[[tl:Bhagavad Gita]]
[[tr:Bhagavadgita]]
[[uk:Бгаґавад-Ґіта]]
[[ur:بھگوت گیتا]]
[[vi:Bhagavad Gita]]
[[zh:薄伽梵歌]]

१६:४०, ७ डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
अपाने जुति प्राणं प्राणेऽपानं तथापरे ।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

पदच्छेदः

अपाने, जुह्वति, प्राणं, प्राणे ,अपानं, तथा,अपरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अन्वयः

प्राणायामपरायणाः अपरे प्राणापानगती रुद्ध्वा प्राणम् अपाने जुति, तथा प्राणे अपानं जुह्वति ।

पदार्थः

प्राणायामपरायणाः = प्रणायामतत्पराः
अपरे = इतरे
प्राणापानगती = प्राणापानवायुगमने
रुद्ध्वा = निरुध्य (कुम्भकः)
प्राणम् = प्राणवायुम् (पूरकः)
अपाने = अपानवायौ
जुह्वति = समर्पयन्ति
तथा = एवम्
प्राणे = प्राणवायौ
अपानम् = अपानवायुम्
जुह्वति = समर्पयन्ति (रेचकः) ।

तात्पर्यम्

केचन प्राणायामपरायणाः योगिनः अपानवायौ प्राणवायुं समर्पयन्ति । इतरे प्राणवायौ अपानवायुं समर्पयन्ति । एवं कुम्भक-रेचक-पूरकादिक्रमेण प्राणायामं कुर्वन्तः आत्मसंयमनं कुर्वन्ति ।

बाह्यसम्पर्कतन्तुः