"यज्ज्ञात्वा न पुनर्मोहम्..." इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पङ्क्तिः २९: पङ्क्तिः २९:
==बाह्यसम्पर्कतन्तुः==
==बाह्यसम्पर्कतन्तुः==


[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 35]]
[[वर्गः:ज्ञानकर्मसंन्यासयोगः| 0| 35]]

[[ar:البهاغافاد غيتا]]
[[bg:Бхагавад гита]]
[[bn:ভগবদ্গীতা]]
[[ca:Bhagavad Gita]]
[[cs:Bhagavadgíta]]
[[da:Bhagavad Gita]]
[[de:Bhagavad Gita]]
[[el:Μπαγκαβάτ Γκίτα]]
[[eo:Bhagavadgitao]]
[[es:Bhagavad-gītā]]
[[et:Bhagavadgītā]]
[[fa:بهگود گیتا]]
[[fi:Bhagavad Gita]]
[[fr:Bhagavad-Gītā]]
[[fy:Bagavad Gita]]
[[gu:ગીતા]]
[[he:בהגאוואד גיטה]]
[[hi:श्रीमद्भगवद्गीता]]
[[hr:Bhagavad Gita]]
[[hu:Bhagavad-gíta]]
[[id:Bhagawadgita]]
[[is:Bhagavad Gita]]
[[it:Bhagavadgītā]]
[[ja:バガヴァッド・ギーター]]
[[jv:Bhagawad Gita]]
[[ka:ბჰაგავადგიტა]]
[[kn:ಭಗವದ್ಗೀತೆ]]
[[ko:바가바드 기타]]
[[la:Bhagavadgita]]
[[lt:Bhagavadgita]]
[[mk:Бхагавад-гита]]
[[ml:ഭഗവദ്ഗീത]]
[[mr:भगवद्‌गीता]]
[[ms:Bhagavad Gita]]
[[ne:श्रीमद्भगवद्गीता]]
[[new:श्रीमदभागवत गीता]]
[[nl:Bhagavad gita]]
[[nn:Bhagavad-gita]]
[[no:Bhagavadgita]]
[[pl:Bhagawadgita]]
[[pnb:گیتا]]
[[pt:Bagavadguitá]]
[[ro:Bhagavad Gita]]
[[ru:Бхагавад-гита]]
[[sc:Bhagavad Gita]]
[[simple:Bhagavad Gita]]
[[sk:Bhagavadgíta]]
[[sl:Bhagavad-gita]]
[[sv:Bhagavad-Gita]]
[[ta:பகவத் கீதை]]
[[te:భగవద్గీత]]
[[th:ภควัทคีตา]]
[[tl:Bhagavad Gita]]
[[tr:Bhagavadgita]]
[[uk:Бгаґавад-Ґіта]]
[[ur:بھگوت گیتا]]
[[vi:Bhagavad Gita]]
[[zh:薄伽梵歌]]

११:३१, १० डिसेम्बर् २०११ इत्यस्य संस्करणं

गीतोपदेशः
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

पदच्छेदः

यत् ज्ञात्वा न पुनः मोहम् एवं ज्ञास्यसि पाण्डव येन भूतानि यशेषेण द्रक्ष्यसि आत्मनि अथो मयि ॥ ३५ ॥

अन्वयः

पाण्डव ! यत् ज्ञात्वा पुनः मोहम् एवं न यास्यसि । येन आत्मनि भूतानि अशेषेण द्रक्ष्यसि । अथो मयि । (तत् ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।)

पदार्थः

पाण्डव = पाण्डुपुत्र !
यत् ज्ञात्वा = यत् विज्ञाय
पुनः = भूयः
मोहम् = व्यामोहम्
एवम् = इत्थम्
न यास्यसि = न गमिष्यसि
येन = येन ज्ञानेन
आत्मनि = स्वस्मिन्
भूतानि = प्राणिनः
अशेषेण = समग्रम्
द्रक्ष्यसि = पश्यसि
अथो = अनन्तरम्
मयि = भगवति ।

तात्पर्यम्

अर्जुन ! येन ज्ञानेन भवान् पुनः एतादृशं मोहजालं न आप्नोति, येन आत्मज्ञानेन समवायबुद्ध्या स्वस्मिन् मयि च सर्वान् जीवान् द्रष्टुं शक्नोति तादृशं ज्ञानं तत्त्वदर्शिनः ते उपदेक्ष्यन्ति ।

बाह्यसम्पर्कतन्तुः