"मधुरकूष्माण्डम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
thumb|right|200px|मधुरकूष्माण्डानि [[चित्र... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २: पङ्क्तिः २:
[[चित्रम्:Pumpkin flower.jpg|thumb|left|200px|मधुरकूष्माण्डस्य पुष्पम्]]
[[चित्रम्:Pumpkin flower.jpg|thumb|left|200px|मधुरकूष्माण्डस्य पुष्पम्]]


एतत् मधुरकूष्माण्डम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumplin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[सूपः]], [[क्वथितं]], [[व्यञ्जनं]], [[तेमनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
एतत् मधुरकूष्माण्डम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[सूपः]], [[क्वथितं]], [[व्यञ्जनं]], [[तेमनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
[[चित्रम्:Pumpkin Patch (Winchester, Oregon).jpg|thumb|right|200px|मधुरकूष्माण्डक्षेत्रम्]]
[[चित्रम्:Pumpkin Patch (Winchester, Oregon).jpg|thumb|right|200px|मधुरकूष्माण्डक्षेत्रम्]]
[[चित्रम्:Kuerbiskernoel-01.JPG|thumb|left|200px|मधुरकूष्माण्डबीजस्य तैलम्]]
[[चित्रम्:Kuerbiskernoel-01.JPG|thumb|left|200px|मधुरकूष्माण्डबीजस्य तैलम्]]

०५:२४, १२ डिसेम्बर् २०११ इत्यस्य संस्करणं

मधुरकूष्माण्डानि
मधुरकूष्माण्डस्य पुष्पम्

एतत् मधुरकूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।

मधुरकूष्माण्डक्षेत्रम्
मधुरकूष्माण्डबीजस्य तैलम्
मधुरकूष्माण्डस्य बीजानि
मधुरकूष्माण्डस्य कश्चन कर्तितः भागः
"https://sa.wikipedia.org/w/index.php?title=मधुरकूष्माण्डम्&oldid=159689" इत्यस्माद् प्रतिप्राप्तम्