"पिष्टानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
[[चित्रम्:E8088-Alamudun-Bazaar-flour-vendor.jpg|thumb|200px|right|आपणे विक्रयणार्... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:E8088-Alamudun-Bazaar-flour-vendor.jpg|thumb|200px|right|आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि]]
[[चित्रम्:E8088-Alamudun-Bazaar-flour-vendor.jpg|thumb|200px|right|आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि]]
पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

<div class="references" style="-moz-column-count:3; column-count:3;">
<div class="references" style="-moz-column-count:3; column-count:3;">
#[[गोधूमपिष्टम्]]
#[[गोधूमपिष्टम्]]

०६:३७, १२ डिसेम्बर् २०११ इत्यस्य संस्करणं

आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

"https://sa.wikipedia.org/w/index.php?title=पिष्टानि&oldid=159728" इत्यस्माद् प्रतिप्राप्तम्