"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding ko:파타다칼
पङ्क्तिः ५: पङ्क्तिः ५:
मार्गः -
मार्गः -
:बादामीतः २९ कि.मी
:बादामीतः २९ कि.मी

[[वर्गः:बागलकोटेमण्डलम्]]


[[cs:Pattadakal]]
[[cs:Pattadakal]]

०३:५०, २८ डिसेम्बर् २०११ इत्यस्य संस्करणं

पट्टदकल्लु

पट्टदकल्लु नारायणदेवालयः

कर्णाटकस्य बागलकोटेमण्डले विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।

अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

पट्टदकलु काशिविश्वनाथमन्दिरम्

मार्गः -

बादामीतः २९ कि.मी
"https://sa.wikipedia.org/w/index.php?title=पट्टदकल्लु&oldid=167662" इत्यस्माद् प्रतिप्राप्तम्