"पिष्टानि" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding mk:Брашно
(लघु) r2.6.4) (Robot: Modifying yi:מעל
पङ्क्तिः ८९: पङ्क्तिः ८९:
[[vi:Bột (lương thực)]]
[[vi:Bột (lương thực)]]
[[wa:Farene]]
[[wa:Farene]]
[[yi:מעהל]]
[[yi:מעל]]
[[zh:麵粉]]
[[zh:麵粉]]
[[zh-yue:麪粉]]
[[zh-yue:麪粉]]

०६:५६, ५ जनवरी २०१२ इत्यस्य संस्करणं

आपणे विक्रयणार्थं संस्थापितानि विभिन्नानि पिष्टानि

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । यद्यपि तत्तत्-धान्ये विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । प्रायः सर्वस्य अपि धान्यस्य पिष्टं निर्मीयते । तादृशानि कानिचित् पिष्टानि एवं सन्ति -

"https://sa.wikipedia.org/w/index.php?title=पिष्टानि&oldid=170510" इत्यस्माद् प्रतिप्राप्तम्