"स्कन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Shoulder blade2.gif|thumb|right|200px|स्कन्दः रक्तवर्णेन दर्शितः अस्ति]]
[[चित्रम्:Shoulder tattoo.jpg|thumb|left|200px|महिलायाः स्कन्दः]]

अयं स्कन्दः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[मनुष्यः|मनुष्याः]] सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।
अयं स्कन्दः अपि [[शरीरम्|शरीरस्य]] किञ्चन अङ्गम् अस्ति । [[मनुष्यः|मनुष्याः]] सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।



०५:५२, १० जनवरी २०१२ इत्यस्य संस्करणं

स्कन्दः रक्तवर्णेन दर्शितः अस्ति
महिलायाः स्कन्दः

अयं स्कन्दः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्याः सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दः&oldid=170995" इत्यस्माद् प्रतिप्राप्तम्