"जिह्वा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
[[चित्रम्:Tongue.agr.jpg|thumb|right|200px|मानवजिह्वा]]
[[चित्रम्:Tongue.agr.jpg|thumb|right|200px|मानवजिह्वा]]


इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते ।
इयं जिह्वा अपि [[शरीरम्|शरीरस्य]] किञ्चित् अङ्गम् अस्ति । इयं जिह्वा [[मुखम्|मुखस्य]] अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति


[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:शरीरस्य अवयवाः]]
[[वर्गः:इन्द्रियम्]]





०६:४५, १३ जनवरी २०१२ इत्यस्य संस्करणं

मानवजिह्वा

इयं जिह्वा अपि शरीरस्य किञ्चित् अङ्गम् अस्ति । इयं जिह्वा मुखस्य अन्तः भवति । एषा जिह्वा आङ्ग्लभाषायां tongue इति उच्यते । एषा जिह्वा इन्द्रियेषु अन्यतमा अस्ति । एषा रसनेन्द्रियम् अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=जिह्वा&oldid=174901" इत्यस्माद् प्रतिप्राप्तम्