"बौद्धधर्मः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding fiu-vro:Buda usk
(लघु) r2.7.1) (Robot: Modifying fiu-vro:Budism
पङ्क्तिः ५७: पङ्क्तिः ५७:
[[fa:بودیسم]]
[[fa:بودیسم]]
[[fi:Buddhalaisuus]]
[[fi:Buddhalaisuus]]
[[fiu-vro:Buda usk]]
[[fiu-vro:Budism]]
[[fo:Buddisma]]
[[fo:Buddisma]]
[[fr:Bouddhisme]]
[[fr:Bouddhisme]]

०९:०१, १९ जनवरी २०१२ इत्यस्य संस्करणं



गौत्तमबुद्धस्य प्रतिमा

भगवता बुद्धेन बौद्धदर्शनं प्रवर्तितम्। भारतीयशास्त्राधारेषु बौद्धदर्शनस्य प्रभावः विशेषतः दृश्यते। बौद्धमूलग्रन्थाः भारते लुप्तप्रायाः सन्ति। विदेशीयपण्डितानां संशोधनस्य फलतः इदानीं केचन् ग्रन्थाः दृश्यन्ते। भगवतः बुद्धस्य अनन्तरं बौद्धेषु बह्व्य: शाखाः उत्पन्नाः। ताश्च चतस्रः प्राधान्येन - वैभाषिकाः, सौत्रान्तिका:, योगाचाराः, माध्यमिकाः चेति। वैभाषिकाणां हीनयानसम्प्रदायः। अन्येषां त्रयाणां महायानसम्प्रदायः। बौध्दानां 'शून्यवादः' प्रसिध्दः।'यत्र किमपि नास्ति तत्' इति अत्र शून्यपदस्य अर्थः न। बौध्ददर्शने शून्यपदस्य दार्शनिकः विशालः अर्थः अस्ति। बौध्दमतस्य धार्मिकाः बहवः अंशाः 'त्रिपिटके निरूपिताः सन्ति।

अस्य दर्शनस्य आद्यप्रवर्तकः श्रीबुद्धः अस्ति । शुद्धोदनस्य मायादेव्याः च सुतः गौतमगोत्रजः क्षत्रियः सिद्धार्थः एव पश्चात् बोधोदयात् बुद्धः इति प्रथितः अभवत् । बौद्धदर्शनस्य परमसिद्धान्तः ‘दु:ख्स्य मूलम् आशा’ इत्यस्ति । माध्यमिक-योगाचार -सौत्रान्तिक-वैभाषिकभेदात् चतुर्धा विभज्यते । प्रपञ्चम् अधिकृत्य तेषां दृष्टिः एवं श्रूयते-

मुख्यो माध्यमिको विवर्तमखिलं शुन्यस्य मेने जगत्
योगाचारमते तु सन्ति मतयस्तासां विवर्तोखिलः ।
अर्थोस्ति क्षणिकस्त्वसानुमितो बुद्धेति सौत्रान्तिकः
प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते । इति ॥

बौद्धदर्शनप्रचारणं पालिभाषायाम् आसीत् । संस्कृतावगणना एव बुद्धमतनाशकारणेषु अन्यतमा इति विवेकानन्दादयः कथितवन्तः इति अत्र स्मर्तव्यम् । प्रत्यक्षम् अनुमानम् इति द्वे प्रमाणे बौद्धाः अङ्गीकुर्वन्ति ॥

आधाराः

  1. बौद्धदर्शनम्

श्रेणी:बुद्धः श्रेणी: भारतीयतत्त्वशात्रम्

"https://sa.wikipedia.org/w/index.php?title=बौद्धधर्मः&oldid=175447" इत्यस्माद् प्रतिप्राप्तम्