"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) added Category:कलाः using HotCat
(लघु) r2.7.2+) (Robot: Adding si:කූඩියට්ටම්
पङ्क्तिः १७: पङ्क्तिः १७:
[[ml:കൂടിയാട്ടം]]
[[ml:കൂടിയാട്ടം]]
[[nl:Kutiyattam]]
[[nl:Kutiyattam]]
[[si:කූඩියට්ටම්]]
[[ta:கூடியாட்டம்]]
[[ta:கூடியாட்டம்]]

१६:१७, २२ जनवरी २०१२ इत्यस्य संस्करणं

माणि माधव: चाक्यारः कूटियाट्टे रावणरूपी

संस्कृतनाटकरूपकेषु सर्वपुरातनं प्रथमं च भवति कूटियाट्टम् । केरले चाक्यार् इति ब्राह्मणैः विभागेन अनुष्ठानकलारूपेण अस्य प्रयोगः क्रियते। वनितापात्रानि वनिताभिः एव अभिनय: क्रियते इति विशेषता एव। अधुना युनस्को इति संस्थया संरक्षणीयकलासु अग्रिमस्थानम् अस्यै दत्तम् अस्ति।

मिऴावुकूटियाट्टवाद्यम्

वाद्यम्

मिऴाव् इति किञ्चित् विशिष्टं वाद्योपकरणम् अस्यकृते उपयुज्यते। महत् घटं वत्सस्य चर्मणा दृढं बद्ध्वा तस्य निर्माणं कुर्वन्ति।

"https://sa.wikipedia.org/w/index.php?title=कूडियाट्टम्&oldid=175698" इत्यस्माद् प्रतिप्राप्तम्