"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.2+) (Robot: Adding ms:Tamadun Lembah Indus
(लघु) r2.7.1) (Robot: Modifying ro:India straveche
पङ्क्तिः ७४: पङ्क्तिः ७४:
[[pl:Cywilizacja doliny Indusu]]
[[pl:Cywilizacja doliny Indusu]]
[[pt:Civilização do Vale do Indo]]
[[pt:Civilização do Vale do Indo]]
[[ro:India antică]]
[[ro:India straveche]]
[[ru:Индская цивилизация]]
[[ru:Индская цивилизация]]
[[sh:Civilizacija Doline Inda]]
[[sh:Civilizacija Doline Inda]]

२२:१४, २४ जनवरी २०१२ इत्यस्य संस्करणं



सिन्धुखातसंस्कृतिः

सिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा । अतः एव सिन्धुखातसंस्कृतिः हरप्पासंस्कृतिः इति ख्याता।

नगराणि

मोहेञ्जोदारोपुरी

सिन्धुसंस्कृतेः नगराणि अत्युत्कृष्टाः आसन्। पथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजः पुरोहिताः च अवसन्।

कला धर्मश्च

नृत्यन्ती बालिका
सिन्धुखातमुद्रिकाः

ते अनेकानि सुन्दराणि शिल्पानि निर्मितवन्तः। ते मुद्राः आभरणानि च अरचयन्। ललनाः नेत्राञ्जनं, सिन्दूरं, कङ्कणानि च धारयन्ति स्म। शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः आसन्।

लिपिः

दश सिन्धु-अक्षराणि. 2000 BCE

इदमपि दृश्यताम्

कांस्यकालम्

"https://sa.wikipedia.org/w/index.php?title=सिन्धुसंस्कृतिः&oldid=175933" इत्यस्माद् प्रतिप्राप्तम्